SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ब्राह्मण-वग्गो [ ५५ ४१८--हित्त्वा रतिञ्च अरतिञ्च सीतिभूतं निरूपधि । सब्बलोकाभिमुं वीरं तमहं ब्रूमि ब्राह्मणं ॥३६।। ४१९--चुतिं यो वेदि सत्तानं उपपत्तिञ्च सब्बसो। असत्तं सुगतं बुद्धं तमहं ब्रूमि ब्राह्मणं ॥३७।। ४२०--यस्स गति न जानन्ति देवा गन्धब्बमानुसा । खीणासवं अरहन्तं तमहं ब्रूमि ब्राह्मणं ।।३८।। ४२१---यस्स पुरे च पच्छा च मञ्झे च न'त्थि किञ्चनं । अकिञ्चनं अनादानं तमहं ब्रूमि ब्राह्मणं ।।३९।। ४२२--उसभं पवरं वीरं महेसि विजिताविनं । अनेजं नहातकं बुद्धं तमहं ब्रूमि ब्राह्मणं ।।४०।। ४२३--पुब्बेनिवासं यो वेदि सग्गापायञ्च पस्सति । अथो जातिक्ग्वयंपत्तो अभिझावोसितो मुनि । सब्बवोसितवोसानं तमहं ब्रूमि ब्राह्मणं ।।४१।। ब्राह्मण-वग्गो निट्टितो ॥२६॥ धम्मपदं निद्वितं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy