SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५४ ] धम्मपदं ४०५-निधाय दण्डं भूतेषु तसेसु थावरेसु च । यो न हन्ति न घातेति तमहं ब्रूमि ब्राह्मणं ॥२३।। ४०६–अविरुद्धं विरुद्धेसु अत्तदण्डेसु निब्बुतं । सादानेसु अनादानं तमहं ब्रूमि ब्राह्मणं ।।२४।। ४०७–यस्स रागो च दोसो च मानो मक्खो च पातितो । सासपोरिव आरग्गा तमहं ब्रमि ब्राह्मणं ॥२५।। ४०८--अकक्कसं विज्ञापनि गिरं सच्चं उदीरये । याय नाभिसजे किञ्चि' तमहं ब्रूमि ब्राह्मणं ॥२६।। ४०९-यो'ध दीर्घ वा रस्सं वा अणुं थूलं सुभासुभं । लोके अदिन्नं नादियते तमहं ब्रूमि ब्राह्मणं ।।२७।। ४१०—आसा यस्स न विज्जन्ति अस्मि लोके परम्हि च । निरासयं विसंयुत्तं तमहं ब्रूमि ब्राह्मणं ।।२८।। ४११–यस्सालया न विज्जन्ति अज्ञाय अकथंकथी। अमतोगधं अनुप्पत्तं तमहं ब्रूमि ब्राह्मणं ।।२९।। ४१२-यो'ध पुञञ्च पापञ्च उभो सगं उपच्चगा। असोकं विरजं सुद्धं तमहं ब्रूमि ब्राह्मणं ॥३०॥ ४१३-चन्द'व विमलं सुद्धं विप्पसन्नमनाविलं ।। नन्दीभवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं ॥३१॥ ४१४–यो इमं पळिपथं दुग्गं संसारं मोहमच्चगा । तिण्णो पारगतो झायी अनेजो अकथंकथी । अनुपादाय निब्बुतो तमहं ब्रूमि ब्राह्मणं ।।३२।। ४१५-यो 'ध कामे पहत्त्वान अनागारो परिब्बजे । काम भवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं ।।३३।। ४१६-यो'ध तण्हं पहत्त्वान अनागारो परिब्बजे । तण्हाभवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं ॥३४।। ४१७-हित्त्वा मानुसकं योगं दिब्बं योगं उपच्चगा। ___ सब्बयोगविसंयुत्तं तमहं ब्रूमि ब्राह्मणं ।।३५।। १ Si. कञ्चि । • P. यो' मं । 3 F. कामा। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy