SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ -अरहन्तवग्गो ९०-गतद्धिनो विसोकस्स विप्पमुत्तस्स सब्बधि । सब्बगन्थप्पहीणस्य परिलाहो न विज्जति ॥१॥ ९१--उय्युञ्जन्ति सतीमन्तो न निकेते रमन्ति ते । हंसा 'व पल्ललं हित्वा ओकमोकं जहन्ति ते ॥२॥ ९२-येसं सन्निचयो नत्थि ये परिझातभोजना। सुञतो अनिमित्तो च विमोक्खो' यस्स गोचरो। आकासे 'व सकुन्तानं गति तेसं दुरन्नया ॥३॥ ९३–यस्सा'सवा परिक्खीणा आहारे च अनिस्सितो। सुजतो अनिमित्तो च विमोक्खो यस्स गोचरो। आकासे 'व सकुन्तानं पदं तस्स दुरन्नयं ॥४॥ ९४-यस्सिन्द्रियाणि समथं गतानि, अस्सा यथा सारथिना सुदन्ता । पहीनमानस्स अनासवस्स, देवापि तस्स पिहयन्ति तादिनो ॥५॥ ९५-पठवीसमो नो विरुज्झति इन्दखीलूपमो तादि सुब्बतो। रहदो 'व अपेतकद्दमो संसारा न भवन्ति तादिनो ॥६॥ ९६--सन्तं अस्स' मनं होति सन्ता वाचा च कम्मच्च । सम्मदझाविमुत्तस्स उपसन्तस्स तादिनो ॥७।। ९७--अस्सद्धो अकतज्ञ च सन्धिच्छेदो च यो नरो। हतावकासो वन्तासो स वे उत्तमपोरिसो ॥८॥ ९८--गामे वा यदि वा'र निन्ने वा यदि वा थले । यत्थारहन्तो' विहरन्ति तं भूमि रामणेय्यकं ।।९।। ३P. परिक्खीना। १P. विमोखो। ४ P. तस्स। २ P. येसं। F. यत्थ अरहन्तो। [१३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy