SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १२] धम्मपदं ८६ ८५ - अप्पका ते मनुस्सेसु ये जना पारगामिनो । अथायं इतरा पजा तीरमेवानुधावति ॥ १० ॥ ये च खो सम्मदक्खाते धम्मे धम्मानुवत्तिनो । ते जना पारमेस्सन्ति मच्चुधेय्यं सुदुत्तरं ॥११॥ ८७ —– कण्हं धम्मं विप्पहाय सुक्कं भावेथ पण्डितो । ओका अनोकं आगम्म विवेके यत्थ दूरमं ॥ १२ ॥ ८८——तत्राभिरतिमिच्छेय्य हित्त्वा कामे अकिञ्चनो । परियोदपेय्य अत्तानं चित्तक्लेसेहि पण्डितो ॥ १३॥ ८९ - येसं सम्बोधि-अङगेसु सम्मा चित्तं सुभावितं । आदान-पटिनिस्सग्गे अनुपादाय ये रता । खीणासवा जुतीमन्तो ते लोके परिनिब्बुता ॥ १४ ॥ पण्डितवग्गो निट्ठितो ॥६॥ ' P. तीरं एवानुधावति । ४ B F. पर्योदपेय्य | Shree Sudharmaswami Gyanbhandar-Umara, Surat २ * P. पारं एस्सन्ति । P. यङ्गे । ३ F. सदुत्तरं । www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy