SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ १३६ [ लाट वासुदेवपुर खल्ड णेभ्यस्माभि प्रदत्तः । सुविदित मस्तुवः । सर्वदाय तद्राम प्रतिवासिाभ सर्वदा देयं । न केनापि बाधा कतव्या । एषः ग्रामस्य सीमानः । पूर्वतः सिमल वा ग्रामः । दक्षिणतः शाकम्बरी नदी । पश्चिमतः बालार्धन ग्रामः । अस्मद्वंशजरै न्यैरपि भाषि भूपालैरमदूधर्मदायोऽयं पालनीयः । पालने महत्पुण्यं व्यवच्छेदे पंच पातकानि भवन्ति । वहुभि वसुधा भुक्ता राजभि सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ षष्ठि वर्ष सहस्राणि स्वर्गे तिष्ठति भूमिदः । अच्छेत्ता चानु मन्ता च तान्यव नका वसेत् ।। जांबुकेश्वर वास्तव्य सोमदेव सूनुना हर्षेण नागरेण लिखित मिदं शासने नृप कृष्णदेव चादनात् दृत कोऽत्र महा सन्धि विग्रहिक वीरदेवः । आश्विन कृष्ण चतुशि संवत् विक्रम १९७७ । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034491
Book TitleChaulukya Chandrika
Original Sutra AuthorN/A
AuthorVidyanandswami Shreevastavya
PublisherVidyanandswami Shreevastavya
Publication Year1937
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy