SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ १३३ [ लाट वासुदेवपुर खण्ड प्रतिवासिभ्यः सदा सर्वदा एभ्यो ब्राह्मणेभ्यो सर्वाय व्यवछेदरहित देयं । न केनापि वाधा कर्तव्या! न चेत् अस्मद्वंशजै रन्यवंशजै रागामी भूपालैः पालनीयं धर्मदायोऽयं । स्वदतां पर दत्ता वा वसुंधरा योव्यवच्छोरी स महापातकी भवति । योऽनुपालयति पुगपभाक् भवति । उक्तं च। षष्टि वर्ष सहस्राणी स्वर्गे तिष्ठति भूमिदः हर्ता चैवानु मन्ता च तान्येव नरके व्रजेत् बहुभिर्वसुधा भुक्ता राजभि स्सगरादिभिः। यस्य यस्य यदा भूमिस्तस्य तस्य नदा फलम् । बाणे त्रये पक्षे चैव भानो संख्या समन्विते । मार्गशीर्ष सिते षष्टयां शकारी नृप वत्सर । अनन्दपुर बास्तव्य भूदेव द्विज सूनुना। कृतंच्चैवात्म रामेण शासनं नृप चोदितः । त्रिवेदी सोमदत्तश्च पुरोहितः द्विजाग्रणी। रुद्रसिंहोंऽपि सामन्त शासनस्य दूत का ।। भूधरेणेव चोत्कीर्ण शासनं पढके द्वये । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034491
Book TitleChaulukya Chandrika
Original Sutra AuthorN/A
AuthorVidyanandswami Shreevastavya
PublisherVidyanandswami Shreevastavya
Publication Year1937
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy