SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ [ लाट नन्दिपुर खण्ड मंगलपुर वसन्तपुर पति चौलुक्य राज केसरी विक्रम श्री जयसिंह शासन पत्र १ । ॐ स्वस्ति । ॐ नमो भगवते आदि वाराह देवाय श्रीमतां सकल भुवनेषु संस्तुयमानानां मानव्यस गोत्राणां हारीति पुत्राणां भगवन्नादि वाराह वर प्रसादा दवाप्त राज्यानां तत्प्रासाद रूमासादित वर वा ।ह ला छणे चणेन वशीकृतारात्य खिल मंडलानां अश्वमेधाव भृत्य स्नाननं पवित्री कृत गात्राणां चौलुक्य नामान्वये दक्षिण। पत्थे वातापिपुर मण्डले वातापिनाथो महाराजाधिराज परमेश्वर परम भट्टारक श्री जगह स्तपादानुध्धात त्पुत्रो महाराधिराज परमेश्वर परम भष्टारक श्री सोमेश्वरदेवश्चा हवमल्लः तत्पादानुध्यात् तत्पुत्री महाराजा श्री जयासिंहदे। 5 परनामाहणेति त्रिलोकमल वीरत्नोलम्प पल्लावादि तालदवाली यो तम्याविन्द लोलम्वाडी वेलम्बला पुलंगिार वासवली वानवाती युवराज २। सोअप चौलुक्य चन्द्रः देव दारेहया पाण्डवास्तमो च्छिन्नपद सत्सं कुल परिहारार्थ कानने जगाम। कति काले गते सति तत्पुत्र केसरी विक्रमश्वापर नामा विजयसिंहो बालार्क ययुतिसम व्याप्त तेऽपि चालुक्य वंशब्धि विवर्धेन्दुःपितृव्य राज्यमन्तरित्वा संह्याद्रि गिरि गहरे स्वभूजेापा पार्जित साम्राज्ये मंगलपूर्या स्वराज्यधानी कृत्वा राह ध्वजंचारोपितः ३। एकदा साम्राज्यस्य विमेयप्रान्तर्गत विजयपुरे प्रति वस्तम तपत्यां स्नात्वा लक्ष्म्यावातपा पीडित दिपशाखाव चांचल्यं विक्ष्य संस्मरस्यासारततामनु भूय जीवनस्य च क्षणभंगुरत्वं दृष्ट्वा धमस्ये वानुगामित्व मुपलक्ष्य स्व माता पित्रो रात्मनश्च पुण्य यशोभि वृधि कांक्षया Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034491
Book TitleChaulukya Chandrika
Original Sutra AuthorN/A
AuthorVidyanandswami Shreevastavya
PublisherVidyanandswami Shreevastavya
Publication Year1937
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy