SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ पौलुक्य चंद्रिका ] स्मात्या भूदेवान्विविध दानेन संतुष्य पितृव्य वारितऽपिपैतृव्य श्रीमन्महाराज पन देवं नागसारिका मण्डलपति पञ्चशत ग्राम विषयाष्टाग्रामे सामन्त्याधिपत्ये संस्थापितश्चति । ब्रह्मावर्तान्तर्गत पाञ्चाल जन पदस्य काम्पिल्य नगर विनिर्गतवेद वेदान्त सकल सच्छास्त्र निष्णात सम दम उपरति तितिक्षादि साधन चतुष्टय संपन्न जप तप स्वाध्यायाग्निहोत्र निरत गौतम सगोत्र पंच प्रवराध्वर्यु कारवशाखाध्यायी ब्रह्मदेव शर्मणा प्रचोदितः । जगत्गुरु भवामि पतिं समभ्यर्च्य संसारस्या सारतां मनुवीक्ष्येति जगतो विनिश्वर स्वरूप माकल्य शुक्लतीर्थे स्वपितामहेन संस्थापित सत्रे स्वापता निर्मिता पाटशालाया पंचशत विद्यार्थीणां भोजनादि निर्वाहार्थ नन्दिपुर विषयान्तर्गत हरिपुर ग्रामोऽयं स्वलीमा तृणगोचर कृति पर्यन्तं सहिरण्य भाग भोग सपरिकर सर्वादायः समेत श्चास्माभिः प्रवत्तः। सामान्यं चेतत् पुण्य फलं ज्ञात्वाऽस्मद्वंशजै रन्यै रपि भाषिभोक्तृभि स्स्मत्यदत्त धर्मदायोऽय मनु मन्तव्या पालितव्य व । उक्तं च। बहुभि वसुधा भुक्ता राजभि स्सगरादिभिः । यस्य यस्व यदा भूमि स्तस्य तस्य तदा फलं ॥ षष्टि वर्ष सहस्त्राणिस्वर्गे मोदति भूमिदः । भाच्छेता चानुमंतांच तान्येव नरके वसेत। दूतकोऽत्र महादण्डाधिपति भीमराजा। लिखित मिदं भूदेवेन सुवर्णकार विजय सुत अखटेनोत्कीर्णम् । इति स्वहस्तीयं श्री विधिक्रमपालस्य। - - - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034491
Book TitleChaulukya Chandrika
Original Sutra AuthorN/A
AuthorVidyanandswami Shreevastavya
PublisherVidyanandswami Shreevastavya
Publication Year1937
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy