SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ १६।१५ ] धम्मदस्सि - [ ४९ सन्तो च उपसन्तो च अहेसु अग्गसावका अभयो नामुपट्ठाको अत्थिदस्सिस्स सत्थुनो ॥१९॥ धम्मा चेव सुधम्मा च अहेसं अग्गसाविका बोधि तस्स भगवतो चंपकोति पवुच्चति ॥२०॥ नकुलो च निसभो च अहेसु अग्गुपट्ठका मकिला च सुनन्दा च अहेसुं अग्गुपट्ठिका ॥२१॥ सो पि बुद्धो असमसभो असीतिहत्थमुग्गतो सोभति सालाराजा व उळुराजा व पूरितो ॥२२।। तस्स पाकटिका रमसी अनेकसतकोटियो उद्धं अधो दसदिसा परन्ति योजनं तदा ॥२३।। सोपि बुद्धो नरासभो सब्बसत्तुत्तमो मुनि वस्ससतसहस्सानि लोके अट्ठासि चक्खुमा ॥२४॥ अतुलं दत्वान ओभासं विरोचेत्वा सदेवके सो पि अनिच्चतं पत्तो यथग्गुपादानसङखया ॥२५॥ अत्थदस्सी जिनवरो अनोमारामम्हि निव्वुतो धातुवित्थारिकं आसि तेसु तेसु पदेसतोति ॥२६।। अत्थदस्सिस्स भगवतो वंसो चुद्दसमो ॥१४॥ १६-धम्मदस्सि (१५) तत्थेव मणडकप्पम्हि धम्मदस्सी महायसो तं अन्धकारं विधमत्वा अतिरोचति सदेवके ॥१॥ तस्सापि अतुलतेजस्स धम्मचक्कप्पवत्तने कोटिसतसहस्सानं पठमाभिसमयो अहु ॥२॥ यदा बुद्धो धम्मदस्सी विनेसि सञ्जयं इसिं तदा नवुतिकोटीनं दुतियाभिसमयो अहु ॥३॥ यदा सक्को उपागञ्छि सपरिसो विनायक तदा असीतिकोटीनं तितियाभिसमयो अहं ॥४॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034486
Book TitleBuddha Vanso
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy