SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४८ ] बुद्धवंसो [ १५।१४ तस्सा पि लोकनाथस्स अहेसुं अभिसमया तयो कोटिसतसहस्सानं पठमाभिसमयो अहु ॥३॥ यदा बुद्धो अत्थदस्सी चरति देवचारिक कोटिसतसहस्सानं दुतियाभिसमयो अह ।।४।। पुनापरं यदा बुद्धो देसेसि पितु सन्तिके कोटिसतसहस्सानं ततियाभिसमयो अहु ॥५॥ सन्निपाता तयो आसू तस्सापि च महेसिनो खीणासवानं विमलानं सन्तचित्तानं तादिनं ॥६॥ अट्टनवुतिसहस्सानं पठमो आसि समागमो अट्ठासीतिसहस्सानं दुतियो आसि समागमो ॥७॥ अट्ठतिससहस्सानं ततियो आसि समागमो अनुपादानं विमुत्तानं विमलानं महेसिनं ॥८॥ अहं तेन समयेन जटिलो उग्गतापिनो सुसिमो नाम नामेन महिया सेट्ट सम्मतो ॥९॥ दिव्वं मन्दारवं पुप्फं पदुमं पारिछत्तकं देवलोका परिहरित्वा सम्बुद्धं अभिपूजयिं ॥१०॥ सो पि मं बुद्धो ब्याकासि अत्थदस्सी महामुनि अट्टरसे कप्पसते अयं बुद्धो भविस्सति ॥११॥ पधानं पदहित्वान. . . . . पे. . . . . (४।१३) . . . . . . पे. . . . . हेस्साम सम्मुखा इमं ॥१२॥ तस्सापि वचनं सुत्वा हद्रो संविग्गमानसो उत्तरिवतं अद्धिट्ठासिं दसपारमिपूरया ॥१३॥ सोभणं नाम नगरं सागरो नाम खत्तियो सुदस्सना नाम जनिका अत्थदस्सिस्स सत्थुनो ॥१४॥ दसवस्ससहस्सानि अगारं अज्झ सो बसि अमरगिरि सुरगिरि गिरिवाहना तयो पासादमुत्तमा ॥१५॥ तेत्तिसञ च सहस्सानि नारियो समलङकता विसाखा नाम सा नारी सेनो नामासि अत्रजो ॥१६॥ निमित्त चतुरो दिस्वा अस्सयानेन निक्खमि अनुना अट्टमासानि वधानं पदही जिनो ॥१७॥ ब्रह्मना याचितो सन्तो अत्थदस्सी महायसो वत्ति चक्कं महावीरो अनोमय्याने नरासभो ॥१८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034486
Book TitleBuddha Vanso
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy