SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ [ ३३ ] वासो अभिवढिओय नायबो। एकस्मिन् चंद्रमासे अहोरात्रा एकोनत्रिंशद् भवन्ति द्वात्रिंशच्च द्वाषष्टिभागस्य अहोरात्रस्य एतच्चानन्तरं चोक्तं तत एष राशिस्त्रयोदशभिर्गुणितो जातानि त्रीणि अहोरात्रशतानि ज्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा अहोरात्रस्य एतावदहोरात्रप्रमाणोभिवहितसंवत्सर उपजायते कथमधिकमाससम्भवो येनाभिवहित संवत्सर उपजायते कियता वा कालेन सम्भवतीति उच्यते इह युगं चंद्राभिवद्धितरूप पञ्चसंवत्सरात्मकं सूर्यसंवत्सरापेक्षया परिभाव्यमान मन्य नातिरिक्तानि पञ्चवर्षाणि भवन्ति सूर्यमासश्च साईनिंशदहोराणि प्रमाण चंद्रमास एकोनविंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्य ततो गणितपरिभावनया सूर्य संवत्सर सत्क त्रिंशन्मासातिक्रमे एकश्चांद्रमासोऽधिको लभ्यते तथाच पूर्वाचार्य्यप्रदर्शितेयं करण गाथा ॥ चंदस्स जो विसेसो आइच्चस्स य हविज्ज मासस्स तीसह गुणिओ संतो हवाइ हु अहिमासओ एक्को ॥१॥ अस्याक्षरगमनिका आदित्यस्य आदित्य संवत्सरः सम्बन्धिनो मासस्य मध्यात् चंद्रस्य चंद्रमासस्य यो भवति विश्लेष इह विश्लेष कते सति यदवशिष्यते तदुपचारात् विश्लेषः स त्रिंशता गुण्यते गणितः सन् भवत्येकोरधिकमासः तत्र सूर्यमासपरिमाणात् सार्द्ध त्रिंशदहोरात्ररूपात् । चन्द्रमासपरिमाणमेकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्येवं रूप शोध्यते तत स्थितं पश्चादिनमेकमेकेन द्वाषष्टिभागेन न्यूनं तच्च दिनं त्रिंशता गुण्यते जातानि त्रिंशद्दिनानि एकश्च द्वाषष्टिभाग शिंशता गुणितो जातास्त्रिंशत् द्वाषष्टिभागाः ते शिंशट्टिनेभ्यः शोध्यन्ते ततस्थितानि शेषाणि एकोनशिदिनानि द्वाशिं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034484
Book TitleBruhat Paryushana Nirnay
Original Sutra AuthorN/A
AuthorManisagar
PublisherJain Sangh
Publication Year1922
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy