SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीभगवन्नामकौमुदी | अन्यथेति । ज्ञानेन्द्रियाणां कर्माभावादिति भावः । इन्द्रियाणाम् भग वति वृत्तेः क्रममाह - तच्चेति । अनेनैव क्रमेण श्रीमदच्युते चित्तावतारस्य विवचितत्वाद्, न प्रातिलोम्येन विशेषणानर्थक्यं शङ्कनोयम् । श्रयमत्र निष्कर्षः - रागादिदोष निबन्धनाभ्यः प्रवृत्तिभ्यः परावृत्तानां श्रुतिपुराणवैष्णवागमविहितश्रवणादिकर्म्मप्रवणानामिन्द्रियाणां किं चिदपि फलमनभिसन्दधानानां सकलभुवन सौभाग्यसार सर्व्वस्वमूर्ती मुरमर्द्दने परिचयप्रचयादनपेक्षितविधिः खरसत एव समुल्लसन्ती विषयान्तरैरव्यवच्छिद्यमाना वृत्तिर्भागवती वृत्तिर्भक्तिरिति । तत्र बहिरिन्द्रियाणां श्रवणादिव्यतिरेकेण वृत्त्यभावात् श्रवणादीनां चान्योन्यं भिन्नजातीयत्वान्मनोवृत्तेस्तु भावलक्षणायाः सर्व्वत्रैकरूपत्वाद मनोवृत्तिरेव मुख्यो भक्तिशब्दार्थः, श्रवणादिषु तु तदनुविधानादेव भक्तिशब्द इति । पु ७६ भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते । स्वभावगुणमार्गेण पुंसां भावो हि भिद्यत - इत्यनेनापि भक्तिभावयोरभेद एवावगम्यते, अन्यथा हि भक्तेर्वैविध्यं प्रतिज्ञायौत्पत्तिकसत्त्वादिगुणभेदेन भावभेदप्रतिपादनायोगात्, 1 श्रनेनेति । उक्तेनेत्यर्थः । प्रातिलोम्येनेति । श्रन्तिममेव विशेषणमस्त्विन्द्रियाणां भागवती वृत्तिर्भक्तिरिति न शङ्कनीयमित्यर्थः । निष्कर्षः तात्पर्यार्थः । एवं सामान्यतः सर्वेन्द्रिय वृत्तेर्भगवद्विषयाया भक्तिशब्दव्यपदेश्यत्वमक्त्वा तत्रापि विशेषमाहतत्रेति । श्रवणादीनामननुगतत्वात्तेष्वनुस्यूता मनोवृत्तिरेव भक्तिशब्दवाच्येति भावः । युक्त्यन्तरेणाह - भक्तियोग इति । भावी मनोरुचिः । वैविध्यमनेकत्वम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy