SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ प्रकाशसहिता मेव भक्तिरन्विष्यमाणा मुक्तिं बलादविलम्बेनापादयतीति दर्शयति । एवंलक्षणश्च मनसः परिणामः कथं नु रतेरन्यः स्याद् । ७८ भागवत पर्यालोचनयाऽपि रतिरेव भक्तिरित्याह- श्रीभागवतइति । देवानाम् ब्रम्हविष्णुमहेशानाम् । शुद्धसत्वमयत्वं विवृणोतिसरस्वतीतोरेति । भृगुणा हि विष्णुवक्षसि पदाघातः कृतः विष्णुस्तु भूषणः वेनाङ्गीकृतवानतः शुद्धसत्त्वमय इति भावः । फलाभिसन्धिशून्या चेद्भक्तिः कथं जायेत ? तत्राह-स्वरसत एवेति । सार्ष्टिः सारूप्यं, सायुज्यं तादात्म्यम् एकत्वमभेदः । उपसंहरति- एवमिति । " अन्या व्याख्या - एकमनसः पुंसो देवानां या वृत्तिः सा भक्तिरित्यन्वयः, तत्र देवशब्दस्य नानार्थत्वादिन्द्रियग्रहणार्थमुपपदं गुणलिङ्गानामिति, शब्दादिग्रहकारणानामित्यर्थः । अनेनैव कर्मेन्द्रियाणामपि ग्रहणं छत्रिन्यायेन, कम्र्मशब्देनैव बुद्धेरपि अन्यक्ष विशेषणविशेष्ययोरनन्वयप्रसङ्गात् । कर्म्म कर्तव्यं तच्च द्विविधंदृष्टमानुश्रविक च तत्र प्रत्यक्षादिभिः कर्त्तव्यत्वेनावगतं दृष्टं, यस्य तु शास्त्रादवगम्यते कर्त्तव्यत्वं तदानुश्रविकं तत्र रागादिनिबन्धनप्रवृत्तिवारणार्थं विशेष - मानुश्रविककर्मणामिति, श्रानुश्रविकेऽपि काम्ये रागादिनिबन्धनत्वात्प्रवृत्तेस्तन्निवृत्तये विशेषणमनिमित्तेति, अनिमित्ताऽपि कदाचिदन्यदेवताऽऽलम्बनी वृत्तिः स्याद् न च सा भागवती भक्तिरत आह-सत्त्वएवेति । शेषंपूर्ववत् । I व्याख्यानान्तरमाह -- श्रन्येति । छत्रिन्यायेनेति । छत्रिणो गच्छ. न्तीत्यत्र यथा छत्रिशब्दः छत्र्यच्छत्रिसमुदाय लक्षकः, एवं गुणलिङ्गशब्दोऽपि कर्मेन्द्रियज्ञानेन्द्रियसमुदायलक्षकः । तद्विशेषणमानुश्रविककर्मणामिति । तत्र कर्मशब्दो बुद्धिवृत्त्युपलक्षणमित्याह - कर्मेति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy