SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ पृष्ठे पकौ 99 १० श्रद्धाऽऽदिमतः कीर्त्तनेऽधिकार इत्यत्र विरोधोद्भावनम् । ८८ १२ अत्रैव प्रसङ्गादभ्यासनिरूपणम् । ८९ २५ अत्रैव प्रसङ्गाद् गतिसामान्यनिरूपणम् । ९० १५ सांकेत्यादिनिबन्धने भगवन्नामोच्चारणेऽधिकारिकथनम् । ९१ ६ स्मृतिपुराणविरोधे सिद्धान्तीयव्यवस्था । ९३ १२ उक्तव्यवस्थायां पुनराक्षेपः । १४ 39 ९४ ९६ 99 99 ( * ) 1 ८ १९ २६ तदुदारः । नामकीर्त्तने श्रद्धांऽऽदिनैरपेक्ष्य व्यवस्थापनम् । अत्रैव पुनराक्षेपः । एवनिरासः । प्रकारान्तरेण श्रद्धायाः पुनरधिकारिविशेषणत्वाशङ्का । १७ ५ तत्समाधानम् । ९९ २८ नामकीर्त्तनस्य कैवल्ये पुनराक्षेपः । " २९ तत्परिहारोपक्रमः । 99 १०४ १०५ १०८ २५ नामकीर्त्तनस्य कथमप्पपराङ्गत्वं न संभवीतिविचारसमाप्तिः । १०९ २३ आवृत्तानावृ त्तनामकीर्त्तनव्यवस्था । ४ प्रसङ्गान्महद्दर्शनमाहात्म्यम् । २ भक्तेरधिकारिविशेषणत्वखण्डनोपसंहारः । ११६ १ अनागतदुरितानुपश्लेषोऽपि सकृत्स्रा मकीर्तनतः : ११७ २२ नामकीर्त्तने देशकालाद्यनपेक्षा । ११९ २१ क चिच्छास्त्रे कीर्त्तनाङ्गत्वेन श्रवमाणानां धर्मविशेषाणामपेक्षायां कैवल्याक्षेपः । तत्परिहारः । २६ १२० ४ क्रियाऽऽत्मकस्य नामकीर्तनस्य मुक्तिसाधनवाक्षेपः । .93 २६ तत्समर्थनरीतिः । १२३ २९ भगवत्यः श्रुतयोऽपि भगवन्नामकीर्तनं विदधति । १२६ ९ नामकीर्त्तमस्येतिकर्तव्यताऽऽदिनिरपेक्षत्वेऽपि कथमिव भावनामा न्यत्वमित्याक्षेपः । १२६ १३ तत्प्रतिक्षेपः । 99 २५ कीर्तनीयानां भगवनानां समस्तानां व्यस्तानां वोको महिमेति विचधः । www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy