SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ पृष्ठे पकौ ६० " ६१ "" ६ ६४ ७० = "" ७७ 29 ८४ = ७३ १७ ७४ ७ एतन्निरासः । ३ ) भगवन्नामकीर्तनस्य केवलस्यैव पुरुषार्थत्वप्रतिपादननामके तृतीयस्मिन् परिच्छेदे - ८६. 39 ܢ "" मङ्गलम् । १२ भक्तिकर्मणोः संभूय साधनत्वे निरस्ते; स्थूणानिखननंन्यायेन पुनरपि विकल्प व्यवस्थयोर्व्यवस्था ज्यायसीति पूर्वपक्षः । ८७ ४ ७८ ७९ ८० ८२ १ ६ ४ १६ २२ १२ ९ २६ . मतान्तरेण पुनर्व्यवस्थाऽऽपादनम् । श्रद्धाप्रयुक्ताया व्यवस्थायाः शङ्का । ६ २१ प्रासङ्गिकस्य भक्तेरधिकारिविशेषणत्वस्य विचारः । २५ १० ८५ १ ८५ केषां चिन्मतेन विकल्पाश्रयादाक्षेपः । विकल्पपक्षनिरासः । प्रकारान्तरेण नामकीर्त्तनस्येतराङ्गत्वोक्तयाऽवान्तरपूर्वपक्षः । ३ २५ उक्त पूर्वपक्षखण्डनम् । प्रसङ्गतो व्यवस्थानिरासश्च । अत्रैव भक्तिशब्दः प्रीतिपरः साधनपरो वेति विचारः । “देवानां गुणलिङ्गानामि” त्यादिश्रीमद्भागवतीयप्रमाणेन भक्तिपदार्थों रतिरेवेति निरूपणम् । उक्तप्रमाणवाक्यस्य व्याख्याऽन्तरम् । भक्तवैशद्येन वर्णनम् । भक्तेरालम्बनवर्णनम् । तस्या उद्दीपनकथनम् । तदीयानुभाव संचारिप्रदर्शनम् । भक्तेः स्वरूपे पुनराक्षेपः । १० उक्ताक्षेपपरिहारः । भक्तेर्नामकीर्तनाङ्गत्वम् । श्रद्धाभक्तिज्ञानवदधिकारिणः पौराणं प्रायश्चित्तमितरस्य तु स्मार्त्त मिति व्यवस्थाया उपसंहारः । भगवन्नाम्येव सकृदसकृत्कीर्तनद्वारकविरोधाशङ्का । १५ तत्परिहारः । २४ आषृतिस्वरूपविषयिकाssधङ्का । तदुतरम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy