SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीभगवन्नाम कौमुदी | लभमानानां स्मृतीनां यदि नाम विषय सर्व्वखापहारः प्रसज्ज्येत ? प्रसज्ज्यतां नाम, कथन्नु पुराणानामाञ्जस्यमुपमृद्य व्यवस्थापनप्रस्तावः, उक्तं हि नारदीयेवेदार्थादधिकं मन्ये पुराणार्थ वरानने ! | वेदः प्रतिष्ठित देवि पुराणे ! नात्र संशयः ॥ पुराणमन्यथा कृत्वा तिर्य्यग्योनिमवाप्नुयात् । सुदान्तोऽपि सुशान्तोऽपि न गतिं प्राप्नुयात्क चिदिति, स्कान्दे च श्रुतिस्मृती हि नेत्रे द्वे पुराणं हृदयं स्मृतम् । श्रुतिस्मृतिभ्यां हीनोऽन्धः काणः स्यादेकया विना ॥ पुराणहीनाद् हृच्छून्यात्काणान्धावपि तौ वरौ । ननु न वयं व्यवस्थापयामः अपि तु पुराणवचनान्येव व्यवस्थापयन्ति तावत्कर्माणि कुर्व्वीतेत्येवमादीनि ? मैवं तेषां मुमुक्षुविषयत्वाद्, मुमुक्षौ च दशाभेदेन क्रियाभक्तिज्ञानानां समावेशो न विरुध्यत एव, यत्पुनर्नारदीयं वचनं— " ६३ "यस्य यावांश्च विश्वासस्तस्य सिद्धिश्च तावती”ति; तस्यापि न विश्वासपरिमाणप्रभाव इत्यभिप्रायः " एतावानिति नैतस्य प्रभावः परिमीयते" इत्युत्तरार्द्धविरोधाद्, अथ परिमाणान्तरनिराकरणार्थं तद्, एवमप्यर्थकप्रसज्येत, इतरपदार्थमहिनामपि खखपरिमाणातिरेकेण परिमाणान्तराभावात् तस्मादयमर्थः - निरङ्कश एव मन्त्रस्य प्रभावः, तथाऽपि यस्य यावान् विश्वासः सतावत्येव मन्त्रं विनियुङ्क्त इति तस्य तावदेव फलमिति । , Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy