SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ प्रकाशसहिता योगोदृश्यतेऽमीषां यद् "ब्राह्मणानीतिहासान्पुराणानी." ति, मोऽपि नावेदत्वे संभवति, अत एवाह भगवान् कालेनाग्रहणं मत्वा पुराणस्य द्विजोत्तमाः!। व्यासरूपमहं कृत्वा संहरामि युगे युगइति पूर्वसिद्धमेव पुराणं सुखग्रहणय संकल्पयामीति हि तस्यार्थः। मात्स्यं कौममित्यादि समाख्यास्तु प्रवचननिबन्धनाः; न तन्निर्माणनिबन्धनाः, काठकादिवद्, आनुपूर्वीनिर्माणनिबन्धना वा, अत एव अतिपुराणविरोधे पुराणदौर्बल्यमानुपूर्वी भेदात्कदाचिदर्थोऽप्यन्यथा स्यादिति, स्मृतिपुराणविरोधे पुनः पुराणान्येव बलीयांसि। अत इति । श्रद्धाद्यपेक्षाया असंभवाद् । एतेषु = सांकेत्यादिनि. बन्धेषु नामोच्चारणेषु कोऽधिकारीत्यर्थः। तत्र नामोच्चारणे। मध्यमाधिकारिणां मनःसमाधानाय परिहरति-अत्रोच्यत इति। वस्तुतः समाधानमाह-अन्य एवेति । तत्र के चन मन्दाः पुराणेषु स्मृत्यपेक्षमपकर्ष वदन्ति तानिराकर्तुं पुराणेष्वाधिक्यं संभावयति-तथा होति । आदिशब्देन विकल्पादि । तावता कथं वेदत्वं तत्राह-न चात्रेति । इतिहासपुराणाभ्यां वेदं समुपबृंहयेदित्यत्र वेदशब्दो नेति हासपुराणयोः संग्राहकस्तयोर्भेदनिर्देशादतो भेद एव वेदादेतयोरिति शङ्कते-ननु यदीति । ब्राह्मणपरिव्राजकन्यायमभिप्रेत्य समाधत्त-वि. शिष्टेति। स्वरेति। अनियतस्वरोचारणं पुराणानां स्वरभेदः, आनुपूर्वीभेदः क्रमभेदः । तदेतदुभयं प्रत्यक्षभेव । कथं तर्हि मात्स्यं कौममित्या. दिसमाख्यास्तत्राह-मात्स्यमिति । एवं हि पुराणेषु दृढकर्तृस्मरणमनुपपन्नम्, इतिहासपुराणाभ्यां वेदं समुपबृंहयेदित्यस्य वेदार्थनि. र्णायकत्वाभिप्रायत्वात्, पुराणं पञ्चमो वेद इत्यस्य वेदवत्प्रामाण्यनिर्णयार्थत्वात्। पौरुषेयाणामपि धारयाऽनादिसिद्धत्वाद् ब्रह्मयज्ञविधिः विषयत्वोपपत्तेः पक्षान्तरमाह-आनुपूर्वीति । पूर्वोक्तेभ्य एव हेतुभ्यः पुराणबलीयस्त्वमाह-स्मृतीति । _ एवं समुल्लवितसकलशृङ्खलेषु यथास्वमेव स्वं स्वमर्थमभिधानेषु पुराणवचनेषु मनागपि क चिदेकमवकाशम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy