SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ [ ६०१ ] गृह ग्रामादिस्वामिभिरनुगते ॥ नाटक पक्षेतु, ललित शांत उदानुउद्भुत संज्ञश्चतुर्विधैनायकैरनु गतो ॥ ४ ॥ तथा सद्दियदुलहराए इति सहऋध्यावर्त्ततेतिसर्द्धिक ऋद्धमान् दुर्लभ राज्ञो महीपति यत्र तस्मिन् सार्द्धिक दुर्लभ राजा || नाटक पक्षे ॥ सती शोभना वेराग्य युक्ता धोर्बुद्धिर्येषांते सार्द्धिका स्तेषां दुर्लभोदुःप्रापो राग श्वेतशोऽनुबंधो यत्र तस्मिन सर्द्धिक दुर्लभ राग ॥ ५ तथा ॥ सर सहअंको वसोहिए इति, सरस्वती नाम नदी तस्या अंक उत्संगस्तेन उपशोभिते विराजिते । नाटक पक्षे च ॥ सरस्वती भारतीलक्षणा वृत्तिः ॥ अंकाश्वर साम्रया स्तैरुपशोभितेतेषां स्वरूपं नाटकादवगन्तव्यं ॥ ६ ॥ तथा ॥ सुहए इति, शोभना हया अश्वा यत्र तस्मिन् सुहये ॥ नाटकपक्षेतु ॥ सुखदे कौतकप्रियाणां शर्मंदे ॥ ७ ॥ इति पक्षविशेषण सप्तकार्थः ॥ किंकृत्वा विवादः कृतःमध्ये राजसभं राजसभामध्ये प्रविश्यरूपविश्य कथं विवादक तःलोकश्च आगमञ्च तयोरनुमतं सम्मतं यथा भवतीति गाथा ॥ ६५ ॥ ६६ ॥ ६१ ॥ श्रयार्थः ॥ अमुमेवार्थं पुनः सविशेषमाह । वसत्या चैत्यगृह निराकरणेन परगृहावस्थित्य सह विहारः ॥ समय भाष या ग्रामनगरादौ विचरणं वसति विहारं सयैर्भगवद्भिः स्फुटीकृतः सिद्धान्तोकोपि पुनः प्रकटी कृतः कस्यां गूर्जर यात्रायां सप्ततिसहस्र प्रमाण मण्डलमध्ये किं विशिष्टायां प्रगटीकृत गुरुक्रमागतवरवा - र्तायामपि परिहृता अवगणिता गुरुक्रमागता गुरुपारंपर्यसमायाता वरवार्त्ताविशिष्टधर्मवार्ता वपातत्स्यामपि अपिसंभावने नास्तिकिमप्यत्रा संभाव्यं घटतएवैतदित्यादि ॥ देखिये ऊपर के पाठ में श्रीवर्द्धमान सूरिजी के चरण कमलको सेवा भक्ति में भ्रमर की तरह विशेषरक्त और सर्व प्रकार के संदेहरूप भ्रमसे रहित और श्रीजैन शास्त्रोंके तथा अन्य मतके शास्त्रों Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034474
Book TitleAth Shatkalyanak Nirnay
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy