SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ [ 30] और श्रीअभयदेवसूरिजी कृत उपरोक्त सूत्रकी वृत्तिका पाठ नीचे मुजब है, यथा,-- केवल्यधिकारातीर्थकर सूत्राणि चतुर्दश कण्ठ्यानि चैतानि, नवरं पद्मप्रभ ऋषभादिषु षष्टः पंचसु च्यवनादि दिनेषु चित्रा नक्षत्र विशेष। यस्यम पंचचित्र चित्राभिरिति रुढ्या बहुवचन च्यूताऽवतीर्णः, उपरिमोपरिमग्रेवेयकादेकत्रिंशत् सागरोपमस्थितिकात् च्युतः च्युत्वाच 'गम्भंति' गर्ने कक्षौव्युतक्रांत उत्पन्नः, कौशांब्यां धराभिधान महाराज भार्यायाः मुसीमा नामिकायाः माघमासबहुल षष्टयो, जातो गर्भ निर्गमन कार्तिक बहुलद्वादश्यां चेति, तया मूडो भूत्वा केश कषायाधपेक्षया आगारानिष्क्रम्यानगारितां अमणतां प्रत्रजितो गतोऽनगारतयाच प्रव्रजितः कार्तिक शुद्ध त्रयोदशयां, तथा अनत पर्यायान तत्वादनुत्तरं, सर्वज्ञा नीत्तमत्वात्, निर्व्याघातमप्रतिपातितत्वान्निरावरण सर्वथा स्वावरणक्षयात्, कटकुड्याद्यावरणाभावाद्वा, कृत्स्न सकल पदार्थ विषयत्वात्, परिपूर्ण स्वावयवापेक्षयाऽखंडपैर्णिमासी चंद्रबिम्नवत्, किमित्याह केवलं ज्ञानांतर.सहायत्वात् संशुदुत्वाद्वा, अतएव वरं प्रधान केवल वर ज्ञानच विशेषाव भास, दर्शनच सामान्यावभास, ज्ञानदर्शन तच्चतच्चेति के. बलवर जानदर्शन समुत्पन्न जात चैत्रशुद्ध पंचदश्यां, सपा परिनिवतो निर्वाण गतः मार्गशीर्षवहुलैकादश्यां, मादेशांतरेण फाल्गुन बहुल चतुर्ष्यामिति। एव चेवेति पनप्रभसूत्रमिव पुष्यदंतसूत्रमप्यध्येत्तव्यमेवमन तरोत स्वरूपेण एतेनामतरत्वात्प्रत्यक्षणाभिलापेन सूत्रपाठनेमास्तिमः सत्र माणिगापा अनुगतच्या, अनुसतं व्याः, शेष नाभि . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034474
Book TitleAth Shatkalyanak Nirnay
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy