SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ रामिन्यादीनामसाधुत्वंज्ञाय पितृमियमसूत्री नियमनिष्कर्ष यदद्ययमष्टस्त्री समास निवृत्तिफलकत्वा हव्याख्यातेतिप्रत्पज्ञायतदपि नामले सर्वयुतकेषुतस्यादर्शनात् सर्वनाम्नस्तीयाचा सर्वनाम्र इति • नयचमीत शासति हेतुशात्षष्ठाटतोयेनस्यातो किंषीत्या सर्वनामतः प्रयोग इति। निमित्त्रययाये।। तिपर्याय ग्रहणास्यफल वमित्यादिना एवं हेतु प्रयोगेस बनाम इतिस्रचयस्य फलं चित्पा सर्वनामइतिवृत नाथद्य पिसर्वनामस्य ती पाचन्पत्रे हंवार्तिकंयठिननथायिभाग्य है ता विन्य तमिति भावःषनसायं चम्पापवादः नितितः यश्चा स्वस्य तेध्वस्यते चेति भाव्यप्रयोगाच्या योग चम्पताधु॥ एनपातित्रागारं नयुनिट हाडुन रे शास्मदीयमित्यंत्र उत्तरोत्पती यातनत्वेन ते तचतोरो नयने नातस्तत्र द्वितीयाप्रसंग: "हराति का थी। यूँ चमी समातिन्यतर स्यांग्रहां समुचयार्थी ने नहर चम्पे व समुचीयते । व्याख्यानात् नतु संनिहितेपिहितीयार तीये इतिभावः। मन्तुनतुषाद्दितीयारतीयाइ तिन व्यक्त मटीग्रह रास्पमत्र एवभावान्नन्समुच्चयनिषे अश् Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy