SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ त्यर सि..ख सई तान बुलुखात्र निषेधः शक्यः प्रतिपदाविद्यानामन् समस्यनइनिवार्त्तिकाळातच एत्री सिद्धार्थ २६ कथनपरमिन्पदेनल चमानः सूरतमित्यवसमा साभा वोपिफलानि कार के निपाताचा बीर 269 षष्ठीच प्रतिषिध्यते । कारके व्यपदिचप माशा क्रियेयुनः। प्रो प्रतिपदं षष्ठीसमास्यनित्यो निष्ठायां कर्मविषया साध्यासमासस्तत्र नेप्यतइतिनिन्वेवंसर्पिषोज्ञानमानः स्मरामि त्यादीनाम ॥नी साधु वह रिस्मा मितिनसिध्येता मेवा हरिसंबंधिस्मरशा मिनिमध्यम पदलो घिसमासाश्रयरा षडानन्युरुतुरुत्तरपदप्रकृतिः स्वरः स्यात् कर्मधारये समा सातोदा त्रत्वमिति स्वरे विशेषः। कपासमा से हरिस्मररा मिनिसाधुहडनरपदप्रकृतिस्वरेश मध्य दाता शेष षष्ठीसमासे च तो दात्रं स्यादिति स्वरार्येय मस्त्री नियर मनिकर्षइ तिन व्याति नौशेषय ष्टीसमासे कि स्वरोड़ वीरइति प्ररूपितत्वात् । नच स्वरविशेषाभावेप्रिकार कनवेल सरापमा राम दाय षष्ठीसमासीडुवानथान्वे इष्टायते। एवं ससंबंधप्रकारक बोधविवत्तायांमध्योदात्तानीह रिस्म १६६ © Dharmartha Trust J&K Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy