SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थपरिच्छेदः उग्राग्रोतकवंशोत्थः श्रीपासातनयः कृती । वर्द्धतां टोडरः साधू रसिकोऽत्र कथामृते ।। इत्याशीर्वादः । सुमतिं सुमतिं वंदे कुमतध्वांतशांतये । पद्मप्रभं त्रिधा नौमि पद्माभं पद्मबांधवम् ।। १ ।। अथ ताभ्यां सुखाम्भोधिमनाभ्यां मगधाधिप । निर्वाहितो निजः कालः सप्ताध्यायुष्यसंमितः ॥ २ ॥ एकदाथ तयोरासन् भूषासंबन्धिनोऽमलाः । मणयस्तेजसा मंदा निशापाये प्रदीपवत् || ३ | माला चाप्यभवन्म्लाना महोरुस्थलगामिनी । शुचैव तत्स्वसंवन्धिलक्ष्मीविश्लेषभीरुका ॥ ४ ॥ प्रचकं तदा वाससंबंधी कल्पपादपः । तद्वियोगमहावातधृतः साध्वसमादधत् ।। ५ ।। वपुः कांतिस्तयोरासीत्सद्यो मंदायिता तदा । पुण्यातपत्रविश्लेषे तच्छाया कावतिष्ठते ।। ६ ।। तावालोक्य तदाध्वस्तकांती विच्छायतां गतौ । द्रष्टुमक्षमकाः सर्वे सनत्कुमारकल्पजाः ॥ ७ ॥ तयोर्दैन्यात्परिप्राप्ता दैन्यं तत्परिचारकाः । तरौ चलति शाखाद्या विशेषान्न चलति किम् ॥ ८ ॥
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy