SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ३६ जम्बूस्वामिचरिते तदंते प्रलयोऽवश्यं भावी कालस्वभावतः । वर्षेति सप्तसप्ताहं कारीषाग्न्यादयः क्रमात् ।। १८५ ।। इत्थमेकोनपंचाशद्दिनं यावदुपद्रवः । महादुःखाकरो भीमो रुद्रकर्मात्मको भवेत् ।। १८६ ॥ द्वासप्ततिजीवानां दंपतीमिथुनं तदा । तत्राधिकारिभिर्देवैनयिते गह्वरादिषु ।। १८७ ।। शेषमत्रार्यखंडेऽस्मिन् कृत्रिमं भस्मसाद्भवेत् । अकृत्रिमं तु केनापि कर्तुं शक्यं न वान्यथा ।। १८८ ॥ ततश्चित्रावनिर्नित्या शेपमात्रावतिष्ठते । भूतपूर्वी लयः सोऽयमित्थमित्थमनंतशः ।। १८९ ॥ एवं पट् समया यत्र वर्तते पारिणामिकाः । अनुलोमविलोमैश्च तत्क्षेत्रं भरताद्वयम् ।। १९० ।। तत्राधि(स्ति) मगध देशो विख्यातो भुवि सारवत् । नित्यप्रमुदिता यत्र प्रजा भोगैः कृतोत्सवाः ।। १९१ ॥ बलाकालीपताकाढ्या स्तंनिता यत्र बृंहिता । जीमूता यत्र वर्षतो भांति मत्ता इव द्विपाः ।। १९२ ।। न स्पृशंति करावाधां यत्र राजन्वतीः प्रजाः । सदा सुकालसांनिध्यानेतयो नाप्यनीतयः ।। १९३ ॥ यस्य सीमाविभागेषु शाल्यादिक्षेत्र संपदः । सदैव फलशालिन्यो भांति धर्म्या इव क्रियाः ॥ १९४ ॥ यत्र शालिवनोपांते खात्पतंती शुकावली । शालिगोप्यो ऽनुमन्यते दधती तोरणश्रियम् ।। १९५ ।। १ गर्जना । २ मेघाः । ३ गोपांगनाः ।
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy