SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ जम्बूस्वामिचरिते भिन्ननामानि गृहंतमापणानि बहूनि वै। अंतरीपाणि तानीव सवस्तूनि पृथूनि च ॥४०॥ सौधस्थितमहोत्तुंगकेतुमालाभिराप्लुतम् । पतंत्रिभिः समुड्डीनं बद्धपंक्त्येव शोभितम् ।। ४१ ॥ राजनीतिमहामार्गादुत्पथापथगामिनाम् । निग्रहात्साधुवर्गाणां संग्रहात्सारसंग्रहम् ॥ ४२ ॥ चतुर्दिक्षु महावीथ्योऽप्यंतर्वीथ्यस्ततोऽपराः । इति कश्चिद्भवेद् भ्रांतो भ्रमावर्तमिव श्रितम् ॥ ४३ ।। राज्ञो यशः शशांकेन वर्द्धमानं दिनं दिनम् । वर्णयामि कथं चैनं नगरेशं महार्णवम् ॥४४॥ परं कश्चिद्विशेषोऽत्र नीचत्वं जलतात्मता । तावदुचैःपदारूढं कनकादिमिवोन्नतम् ।। ४५॥ . जात्यजाम्बूनदाकारं सौधोऽग्राणैः सचूलिकम् । गायन्तीकिन्नरीभिश्च निषेव्यं विबुधाधिपैः ॥ ४६॥ द्रुमैः पर्यन्तभूभागभूषणैभूषितं कचित् । रम्यैः फलाट्यसच्छायैनन्दनादिवनैरिख ।। ४७।। गजदंतसमाकारैर्दन्तिदंतैः मुविस्तृतम् । पंचवर्णमयै रत्नैः कचिकिम्मीरितं भृशम् ॥ ४८॥ चतुर्दिगंगभागेषु मध्यगं वलयाकृतिम् । ज्योतिर्देवविमानश्च सुभटैरिव सेवितम् ।। ४९॥ जिनचैत्यगृहैः सांगैः शुद्धैरिव समन्वितम् । तत्रस्थैजिनविम्वैश्च पूतं रत्नमयः स्वतः ॥५०॥ १ वारिणोऽन्तमध्ये यत् तटं तत् । २ पक्षिभिः । ३ चित्रितम् ।
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy