SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ कथामुखवर्णनम् प्रमादमादाय जनः प्रवर्तते कुधर्मवर्गेषु यतः प्रमत्तधीः । ततोऽपि मद्यं तदवयकारणं निवारयामास विदांवरः स हि ||२९|| अशेषतः स्तोतुमलं न मादृशो समानदानादिगुणान संख्यतः । ततोऽस्य दिग्मात्रतयाशितुं क्षमे पयोधितो वा जलमंजलिस्थितम् चिरं चिरंजीव चिरायुरायती प्रजाशिषः संतसमग्रिमा ग्रिमम् । यथाभिनंदुर्वसुधासुधाधिपं कलाभिरेनं परया मुदा मुदे ॥ ३१ ॥ अथाधिपानामिव राजपत्तनं महानिहास्ति नगराधिपाधिपः । येनाधिछत्रं मनुते स्म भूपतिः समस्तवस्त्वाकर आगराख्यया ३२ यदीयशालः सुविशालतामयो दिवं दिदृक्षुः सुरनिम्नगामिव । शिलोच्चयोदुंबरमंबरं नयन् वपुस्तदुच्चैः पदमारुरोहयत् ॥ ३३ ॥ यदभ्रमभ्रंलिहसौधमंडलीशिरःस्खलद्वारहयादहपतिः । पदं चकारोत्तरदक्षिणायने सभीतभीतोऽत्र यतस्तिरोवति ||३४|| नानाभनसमाकीर्ण सरितां सलिलैरिव । सघोषैरतिगंभीरैरुद्गर्जतमिवोम्मिभिः ।। ३५ । महद्भिश्व महाभागै रत्ना लोकैर्महर्धितम् । गजाश्वादिधनाघातैर्यादोभिरिव दुर्घटम् ।। ३६ ।। पंकजाननसंचारैर्दतं कमलाकृतिम् । तन्नूपुररणत्कार हंसैरारचितं कचित् ।। ३७ ।। तद्धासादिविलासाद्यैवक्षितैरमृतास्पदम् । भनाकारकरोद्भूतप्रज्वलद्वाडवानलम् || ३८ ॥ सांयांत्रिकवणिक्पुत्रैः पोतस्थैरिव संस्थितम् । महामौल्यानि वस्तूनि नीत्वा गच्छद्भिरात्मनः ॥ ३९ ॥ १ मत्स्यैरिव । २ सम्यक् यात्रायें अलं इति सांयान्त्रिकः ।
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy