SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २१८ जम्बूस्वामिचरिते अत्रांतरे समायाता भूतमेताथ राक्षसाः । इतोऽमुतच धावतो भीषणाकृतिधारकाः ।। १३८ ॥ केचिन्मशकदंशा ददशूकनिभाः परे । केचित्तु कुक्कुटाकाराः सतीक्ष्णा नखचंचवः ।। १३९ ॥ फेत्कारादिवं केचित्कुर्वतोऽतिभयानकाः । नभस्युल्लालयंत्युच्चैर्मासखंडानितस्ततः ।। १४० ॥ सद्यः श्रोणितसंलिप्तकपालांकितपाणयः । निर्यमानिभीमास्याः कंठबद्धास्थिसंचयाः ॥ १४१ ॥ रक्ताक्षा व्याददानास्याः केचिद्धस्तोर्वमूर्द्धजाः । उरुस्थरुंडमालास्ते हसंत इव लीलया ॥ १४२ ॥ गृहाणैनं गृहाणैनं मारयेति वचोन्विताः । सहुंकाररवै रौद्रा रोषाद्दष्टाधराः परे ।। १४३ ।। मह्यामास्फाल्य मंक्ष्वैनं ताडयेत् फुक्तिभीषणाः । प्रेरयैनं मरुन्मार्गे केचित्संत्रास निर्दयाः ॥ १४४ ॥ इत्यादिविविधोपायैः पापाः पापक्रियारताः । चक्रुर्महोपसर्गे ते मुनीनां वक्तुमक्षमं ॥ १४५ ॥ तदा विद्युच्चरो धीरो महाधैर्यपरायणः । चिंतयन्निति चित्ते स्वे शुद्धा द्वादश भावनाः ॥ १४६ ॥ जीवनाशां परित्यज्य कृत्वा सन्यासमादरात् । इवाकिंचित्करत्वं तन्मन्यमानः स्थिरोऽभवत् ।। १४७ ॥ ततो यथा स्वमन्येपि मुनयः स्वस्थचेतसः । उपसर्गसहा जाता ज्ञातसंसृतिलक्षणाः ।। १४८ ॥ १ भूमौ । २ आकाशमार्गे ।
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy