SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्र-पाठ hāsyaratyaratiśokabhayajugupsāstrīpunnapumsakavedā anantānubandhyapratyākhyānapratyākhyānasamjvalanavikalpāścaikaśaḥ krodhamānamāyālobhāḥ नारकतैर्यग्योनमानुषदैवानि ॥१०॥ nārakatairyagyonamānuşadaivāni गतिजातिशरीरांगोपांगनिर्माणबन्धनसंघातसंस्थानसंहननस्पर्शरसगंध वर्णानुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययश:कीर्तिसेतराणि तीर्थकरत्वं च ॥११॥ gatijātiśarīrāngopānganirmāṇabandhanasamghātasamsthānasamhananasparśarasagandhavarṇānupūrvyāgurulaghūpaghāta paraghātātapodyotocchvāsavihāyogatayaḥ pratyekaśarīratrasasubhagasusvaraśubhasūksmaparyāptisthiradeyayaśaḥkīrtisetarāņi tirthakaratuam ca उच्चैर्नीचैश्च ॥१२॥ uccairnīcaisca दानलाभभोगोपभोगवीर्याणाम् ॥१३॥ dānalābhabhogopabhogavīryāņām आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥१४॥ āditastisrņāmantarāyasya ca trimśatsāgaropamakoțīkotyaḥ parā sthitiḥ सप्ततिर्मोहनीयस्य ॥१५॥ saptatirmohanīyasya विंशतिर्नामगोत्रयोः ॥१६॥ vimśatirnāmagotrayoḥ . . . . . . . . . . . . . . . . . . . . . 449
SR No.034448
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorVijay K Jain
PublisherVikalp Printers
Publication Year2018
Total Pages500
LanguageHindi, Sanskrit, English
ClassificationBook_Devnagari & Book_English
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy