SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Tattvārthasūtra आठवाँ अध्याय • Chapter-8 मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥१॥ mithyādarśanāviratipramādakaṣāyayogā bandhahetavaḥ सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानादत्ते स बन्धः ॥२॥ sakaṣāyatvājjīvaḥ karmaṇo yogyānpudgalānādatte sa bandhaḥ प्रकृतिस्थित्यनुभवप्रदेशास्तद्विधयः ॥३॥ prakstisthityanubhavapradeśāstadvidhayaḥ आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः ॥४॥ ādyo jñānadarśanāvaraṇavedanīyamohanīyāyuh nāmagotrāntarāyāḥ पञ्चनवद्व्यष्टाविंशतिचतुर्द्विचत्वारिंशद्विपञ्चभेदायथाक्रमम् ॥५॥ pancanavadvyastāvimśaticaturdvicatvārimśaddvipańcabhedā yathākramam मतिश्रुतावधिमनःपर्ययकेवलानाम् ॥६॥ matiśrutāvadhimanahparyayakevalānām चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धयश्च ॥७॥ cakşuracakşuravadhikevalānām nidrānidrānidrāpracalāpracalā pracalāstyānagrddhayaśca सदसवेद्ये ॥८॥ sadasadvedye दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिद्विनवषोडशभेदाः सम्यक्त्वमिथ्यात्व तदुभयान्यकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः ॥९॥ darśanacāritramohanīyākaşāyakaṣāyavedanīyākhyāstridvinavaşodaśabhedaḥ samyaktvamithyātvatadubhayānyakaṣāyakaṣāyau ........................ 448
SR No.034448
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorVijay K Jain
PublisherVikalp Printers
Publication Year2018
Total Pages500
LanguageHindi, Sanskrit, English
ClassificationBook_Devnagari & Book_English
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy