SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ Tattvārthasūtra जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥७॥ jambūdvīpalavaņodādayaḥ śubhanāmāno dvīpasamudrāḥ द्विर्द्विर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥८॥ dvirdvirviskambhāḥ pūrvapūrvaparikṣepiņo valayākştayaḥ तन्मध्ये मेरुनाभित्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥९॥ tanmadhye merunābhirustto yojanaśatasahasraviskambho jambūdvīpah भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥१०॥ bharatahaimavataharivideharamyakahairanyavatairāvatavarşāḥ ksetrāni तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ॥११॥ tadvibhājinaḥ pūrvāparāyatā himavanmahāhimavannişadhanīla rukmiśikhariņo varşadharaparvatāḥ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः ॥१२॥ hemārjunatapanīyavaidūryarajatahemamayāḥ मणिविचित्रपार्वा उपरि मूले च तुल्यविस्ताराः ॥१३॥ maņivicitrapārśvā upari mūle ca tulyavistārāḥ पद्ममहापद्मतिगिञ्छकेसरिमहापुण्डरीकपुण्डरीका ह्रदास्तेषामुपरि ॥१४॥ padmamahāpadmatigińchakesarimahāpundarīkapuņdarīkā hradāsteṣāmupari प्रथमो योजनसहस्रायामस्तदर्द्धविष्कम्भो ह्रदः ॥१५॥ prathamo yojanasahasrāyāmastadarddhaviskambho hradaḥ दशयोजनावगाहः ॥१६॥ daśayojanāvagāhaḥ . . . . . . . . . . . . . . . . . 430
SR No.034448
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorVijay K Jain
PublisherVikalp Printers
Publication Year2018
Total Pages500
LanguageHindi, Sanskrit, English
ClassificationBook_Devnagari & Book_English
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy