SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्र-पाठ शेषास्त्रिवेदाः ॥५२॥ śeşāstrivedāḥ औपपादिकचरमोत्तमदेहासंख्येयवर्षायुषोऽनपवायुषः ॥५३॥ aupapādikacaramottamadehāsamkhyeyavarṣāyușo anapavartyāyuşaḥ तीसरा अध्याय . Chapter-3 रत्नशर्करावालुकापंकधूमतमोमहातमःप्रभा भूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः ॥१॥ ratnasarkarāvālukāpankadhūmatamomahātamahprabhā bhūmayo ghanambuvātākāśapratișthāḥ saptādho adhaḥ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशतसहस्राणि पञ्च चैव यथाक्रमम् ॥२॥ tāsu trimsatpańcavimsatipańcadaśadaśatripańconaikanaraka śatasahasrāņi pańca caiva yathākramam नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥३॥ nārakā nityāśubhataraleśyāpariņāmadehavedanāvikriyāḥ परस्परोदीरितदुःखाः ॥४॥ parasparodīritaduḥkhāḥ संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥५॥ samklistāsurodīritaduhkhāśca prāk caturthyāḥ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः ॥६॥ teşvekatrisaptadaśasaptadaśadvāviņśatitrayastrimsatsāgaropamā sattvānam parā sthitiḥ . . . . . . . . . . . . . . . . . . . . . 429
SR No.034448
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorVijay K Jain
PublisherVikalp Printers
Publication Year2018
Total Pages500
LanguageHindi, Sanskrit, English
ClassificationBook_Devnagari & Book_English
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy