SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ उपयोगो लक्षणम् ॥८॥ upayogo lakṣaṇam स द्विविधोऽष्टचतुर्भेदः ॥ ९ ॥ sa dvividho aṣṭacaturbhedaḥ संसारिणो मुक्ताश्च ॥१०॥ samsarino muktāśca समनस्काऽमनस्काः ॥ ११ ॥ samanaskāmanaskāḥ संसारिणस्त्रसस्थावराः ॥१२॥ samsarinastrasasthāvarāḥ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः ॥१३॥ pṛthivyaptejovayuvanaspatayaḥ sthāvarāḥ द्वीन्द्रियादयस्त्रसाः ॥१४॥ dvindriyadayastrasāḥ पञ्चेन्द्रियाणि ॥१५॥ pańcendriyāni द्विविधानि ॥१६॥ dvividhāni निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥१७॥ nirvṛttyupakarane dravyendriyam लब्ध्युपयोगी भावेन्द्रियम् ॥१८॥ labdhyupayogau bhāvendriyam तत्त्वार्थसूत्र-पाठ 425
SR No.034448
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorVijay K Jain
PublisherVikalp Printers
Publication Year2018
Total Pages500
LanguageHindi, Sanskrit, English
ClassificationBook_Devnagari & Book_English
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy