SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Tattvärthasūtra सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥३२॥ sadasatoraviseṣadyadṛcchopalabdherunmattavat नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवंभूता नयाः ॥३३॥ naigamasamgrahavyavahāraṛjusūtraśabdasamabhirūḍhaivambhūtā nayāḥ दूसरा अध्याय • Chapter-2 औपशमिक क्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥१॥ aupaśamikakṣayikau bhāvau miśraśca jivasya svatattvamaudayikapāriņāmikau ca 424 द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥२॥ dvinavāṣṭādaśaikavimśatitribheda yathākramam सम्यक्त्वचारित्रे ॥३॥ samyaktvacāritre ज्ञानदर्शनदानलाभ भोगोपभोगवीर्याणि च ॥४॥ jñānadarśanadānalābhabhogopabhogavīryāņi ca ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च ॥५॥ jñānājñānadarśanalabdhayaścatustritripańcabhedāḥ samyaktvacāritrasamyamasamyamāśca गतिकषायलिंगमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः ॥६॥ gatikaṣayalingamithyadarśanājñānāsamyatāsiddha lesyaścatustryekaikaikaikaṣadbhedaḥ जीवभव्याभव्यत्वानि च ॥७॥ jivabhavyabhavyatvāni ca
SR No.034448
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorVijay K Jain
PublisherVikalp Printers
Publication Year2018
Total Pages500
LanguageHindi, Sanskrit, English
ClassificationBook_Devnagari & Book_English
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy