SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकः। टिप्रयातोनाम दंडको भवेत् चत्वारोपि पादा ईदृशेन लक्षणेन कर्तव्याः ॥ १॥ प्रतिचरणविवृद्धरेफाः स्युरणार्णवव्यालजीमूतलीलाकरोदामशंखादयः॥२॥ तथात्र प्रतिचरणविवृद्धरेफा इति । दंडकं दंडकंपात पादेपादे एकैकरगणवृद्धिः क्रियते तदा अमूनि नामानि दंडकानां पृथक् स्युः आदौ सर्वत्र नगणद्वयमेव कार्य तथा च द्वौ नगणौ ततः सप्त रगणाः अत्र तु दौ नगणौ पादे पादे ततः अष्टौ रगणास्तदा अर्णनाम दंडकं स्यात्। एवं प्रतिदंडकवृद्धौ नवभिरर्णवनाम दशभिः रगणैयाल: एकादशमिरगणैर्जीमूतनाम द्वादशभिः रगणैलीलाकरः त्रयोदशभिः रगणैरुद्दामः तथा पादे पादे आदौ द्वौ नगणौ ततश्चतुर्दश रगणास्तदा शंखोनाम दंडको भवति आदिशब्दात्पथ (?) गगनसमुद्रादयोपि शिष्टकृतनामानी गृह्यते रगणवृद्धिराप कर्तव्या ॥ २ ॥ प्रचितकसमाभिधो धीरधीभिः स्मृतो दंडको नद्वयादुत्तरैः सप्तभिः ॥३॥ इति भट्टकेदारविरचिते वृत्तरत्नाकराख्ये छंदसि समवृत्ताध्यायस्तृतीयः समाप्तः॥३॥ तथा नगणद्वयादुत्तरैरग्रेतनैः सप्तभिर्यगणैधरिधीमः पंडितैः प्रचितकसमभिधोनाम दंडकः स्मृतः कथितः ॥३॥ इति दंडकाः ॥ इति घृत्तरत्नाकराख्ये छंदसि समवृत्ताध्यायस्तृतीयः ॥ ३ ॥ विषमे यदि सौ सलगा दले भौ युजि भाद्रुकाबुपचित्रम् ॥ १॥ भत्रयमोजगतं गुरुणी चेत् युजि च नजौ ज्ययुतौ द्रुतमध्या ॥२॥ For Private and Personal Use Only
SR No.034374
Book TitleShrutbodh Vrittartankrou Granthou
Original Sutra AuthorN/A
AuthorKhemraj Krushnadas
PublisherKhemraj Krushnadas
Publication Year1920
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy