SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्तरत्नाकरः। अथ संकृतिर्जातिः इह छंदोजातौ भतनाः सभी भनयाश्च एत गणा यदि भवेयुस्तदा तन्वी नाम छंदो भवति। अत्र पंचसप्तद्वादशभितिः कार्या ॥ २४ ॥ अभिकृतिः । क्रौंचपदा भ्मौ स्भौ नननोन्गाविषुशरवसुमुनिविरतिरिह भवेत् ॥ २५॥ अथ अभिकृतिर्जातिः इह शास्त्रे चेद्यदि भगणमगणौ सगणभगणौ चत्वारो नगणा एको गुरुश्च इषुभिः शरैः पंचभिः वसुभिरष्टभिमुनिभिः सप्तभिश्च विरातिः स्यात्तदा क्रौंचपदा नाम छंदो भवेत्॥२५॥ उत्कृतिः । वस्वीशाश्वच्छेदोपेतं ममतनयुगनरसलगैर्भुजंगविजृभितम् । मो नाः षट् सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम् ॥२६॥ अथ उत्कृतिजाती ममतगणास्ततो नयुगं नगणयुगुलं ततो नरसगणलघुगुरवः एतैर्भुजंगविजूंभितंनाम छंदो भवति । कीदृशं तत् वस्वीशाश्वच्छेदोपेतमष्टैकादशसप्तभिश्छेदो विरामस्तेनोपेतं युक्तम् । एको मगणस्तता नगणाः षट् ततः सगणस्ततो गुरुद्वयमित्यमुना प्रकारेण यदि नवषट पंचभिर्यतिस्तया युतमुपेतं तदा अपवाहाख्यं नाम छंदः स्यात् ॥ २६ ॥ इति समवृत्तप्रकरणम् । यदीह नयुगलं ततः सप्त रेफास्तदा चंडवृष्टिप्रयातो भवेदंडकः ॥ १ ॥ अथ चंडवृष्टयादिकदंडकानाह॥यदीहति । यदि इह दंडकजातो आदौ नयुगलं नगणयुग्मं ततः सप्त रेफाः सप्त रगणास्तदा चंडवृ For Private and Personal Use Only
SR No.034374
Book TitleShrutbodh Vrittartankrou Granthou
Original Sutra AuthorN/A
AuthorKhemraj Krushnadas
PublisherKhemraj Krushnadas
Publication Year1920
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy