SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुतबोधः। प्रश्नैर्यानां त्रयेण त्रिमुनियतियुता :स्रग्धरा कीर्तितेयम् ॥ ४४ ॥ सरधरा । च०अ०.२१, ग० म, र, भ, न, य,य, य,यतिः ७,७,७,॥ इति श्रीश्रुतबोधनामकस्य छंदोग्रंथस्य व्याख्या समाप्ता ॥ श्रुतबोधग्रन्थः समाप्तः । गणनामदेवताफलानि । मो भूमिः श्रियमातनोति य जलं वृद्धिं र चाग्निर्मृतिं सो वायुः परदेशदूरगमनं त व्योम शून्यं फलम् ॥जःसूर्यों रुजमाददाति विपुलं मेंदुर्यशो निर्मलं नो नाकश्च सुखप्रदः फलमिदं प्राहुर्गणानां बुधाः॥१॥ अथ गणसंख्यानामरूपदेवताफलज्ञापकं यंत्रम् । गणनाम |रूपम् | देवता | फलम् | मित्रादि फलम् १ | मगणः | sss | मही । लक्ष्मीः | मित्रम् | शुभम् | नगणः ।।।। स्वर्गः | बुद्धिः मित्रम् | शुभम् | भगणः ।5।। शशी | यशः । दासः | शुभम् ४ | यगणः ।।55| जलम् | आयुः । दासः । शुभम् जगणः |15। रविः । रुक् | उदासः | अशुभम् ६ । रगणः 515 अग्निः दाहः । शत्रुः अशुभम् | सगणः ।।।5 वायुः । विदेशः । शत्रु: अशुभम् ८ | तंगणः 55। नभः । शून्यम् उदासः | अशुभम् | For Private and Personal Use Only
SR No.034374
Book TitleShrutbodh Vrittartankrou Granthou
Original Sutra AuthorN/A
AuthorKhemraj Krushnadas
PublisherKhemraj Krushnadas
Publication Year1920
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy