SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ तृतीय वर्ग - आठवाँ अध्ययन ] संस्कृत छाया 57} मल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धवमाणीहिं उद्घुवमाणीहिं बारवईए नयरी मज्झं मज्झेणं अरहओ अरिट्ठणेमिस्स पायवंदए निगच्छमाणे सोमं दारियं पासइ, पासित्ता सोमाए दारियाए रूवेण य जोव्वणेण य जाव विम्हिए । तत: खलु सा सोमा दारिका अन्यदा कदाचित् स्नाता यावत् विभूषिता बहुभिः कुब्जाभिः यावत् परिक्षिप्ता, स्वकात् गृहात् परिनिष्क्रामति, परिनिष्क्रम्य यत्रैव राजमार्गः तत्रैव उपागच्छति, उपागत्य राजमार्गे कनक- 5- कन्दुकेन क्रीडमाना, क्रीडमाना तिष्ठति । तस्मिन् काले तस्मिन् समये अर्हन् अरिष्टनेमिः समवसृतः, परिषद् निर्गता । ततः खलु सः कृष्णः वासुदेवः अस्याः कथायाः लब्धार्थः सन् स्नातः यावत् विभूषितः गजसुकुमालेन कुमारेन सार्द्धं हस्तिस्कन्धवरगतः सकोरण्टमाल्यदाम्ना छत्रेण ध्रियमाणेन श्वेतवरचामरैः उद्भूयमानैः उद्भूयमानैः द्वारावत्याः नगर्याः मध्यंमध्येन अर्हतः अरिष्टनेमेः पादवंदनार्थं निर्गच्छन् सोमां दारिकां पश्यति, दृष्ट्वा सोमाया: दारिकाया: रूपेण च यौवनेन च जात: विस्मितः । अन्वयार्थ - तए णं सा सोमा दारिया = तदनन्तर वह सोमा कन्या, अण्णया कयाइं ण्हाया = किसी दिन स्नान की हुई, जाव विभूसिया बहूहिं = यावत् अलंकारादि से विभूषित, खुज्जाहिं जाव परिक्खित्ता = अनेक कुब्जादि दासियों से घिरी हुई, सयाओ गिहाओ पडिणिक्खमइ = अपने घर से बाहर निकली, पडिणिक्खमित्ता = निकलकर, जेणेव रायमग्गे तेणेव = जहाँ पर राजमार्ग था वहाँ पर, उवागच्छइ, उवागच्छित्ता = आती है, वहाँ आकर, रायमग्गंसि कणग-तिंदूसएणं = राजमार्ग में सोने की गेंद से, कीलमाणी, कीलमाणी चिट्ठइ = खेलती हुई, खेलती हुई ठहरी । (या खेलती रही), तेणं कालेणं तेणं समएणं = उस काल उस समय में, अरहा अरिट्ठणेमी समोसढे = भगवान अरिष्टनेमि द्वारिका में पधारे । परिसा णिग्गया = परिषद् धर्म सुनने के लिए आई और चली गई । तणं से कण्हे वासुदेवे = तब उस कृष्ण वासुदेव ने, इमीसे कहाए लद्धट्ठे समाणे = भगवान के आने की यह, कथा वार्ता श्रवण की । ण्हाए जाव विभूसिए = स्नान कर वस्त्रालंकारादिक से विभूषित होकर, गयसुकुमालेणं कुमारेणं = गजसुकुमाल कुमार के, सद्धिं हत्थिखंधवरगए = साथ हाथी के हौदे पर आरूढ़ होकर, सकोरंटमल्लदामेणं छत्तेणं = कोरंट की मालायुक्त छत्र को, धरिज्जमाणेणं सेयवरचामराहिं = धारण किये श्वेतवर चामरों से, उद्धवमाणीहिं उद्भुवमाणीहिं = बीजे जाते हुए, बीजे जाते हुए, बारवईए नयरीए मज्झं मज्झेणं = द्वारावती नगरी के मध्य-मध्य से होकर, अरहओ अरिट्टणेमिस्स = भगवान श्री नेमिनाथ के, पायवंदए निगच्छमाणे = चरणवंदन को जाते हुए, सोमं दारियं पासइ =
SR No.034358
Book TitleAntgada Dasanga Sutra
Original Sutra AuthorN/A
AuthorHastimalji Aacharya
PublisherSamyaggyan Pracharak Mandal
Publication Year
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy