SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ तृतीय वर्ग - आठवाँ अध्ययन ] 29} विहरित्तए। अहासुहं देवाणुप्पिया! मा पडिबन्धं करेह तएणं ते छ अणगारा अरहया अरिढणेमिणा अब्भणण्णाया समाणा जावज्जीवाए छटुं छटेणं जाव विहरंति तए णं ते छ अणगारा अण्णया कयाई छट्ठक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेंति, जहा गोयमसामी, जाव इच्छामो णं भंते ! छट्ठक्खमणस्स पारणए तुब्भेहिं अब्भणुण्णाया समाणा तिहिं संघाडएहिं बारवईए नयरीए जाव अडित्तए। अहा सुहं देवाणुप्पिया! तएणं ते छ अणगारा अरहया अरिट्ठणेमिणा अब्भणुण्णाया समाणा अरहं अरिट्ठणेमिं वंदंति, नमसंति, वंदित्ता, नमंसित्ता अरहओ अरिट्ठणेमिस्स अंतियाओ सहस्संबवणाओ, उज्जाणाओ पडिणिक्खमंति पडिणिक्खमित्ता तिहिं संघाडएहिं अतुरियं जाव अडंति। तत्थ णं एगे संघाडए बारवईए नयरीए उच्चणीय मज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे वसुदेवस्स रण्णो देवईए देवीए गिहं अणुप्पवितु । तएणं सा देवई देवी ते अणगारे एज्जमाणे पासित्ता हट्ठ तुट्ठ चित्तमाणंदिया पीईमाणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया आसणाओ अब्भुढेइ, अब्भुट्टित्ता सत्तट्ठपयाई अणुगच्छइ अणुगच्छित्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करित्ता वंदइ नमसइ, वंदिता, नमंसित्ता जेणेव भत्तघरे तेणेव उवागच्छइ, उवागच्छित्ता सीहकेसराणं मोयगाणं थालं भरेइ, भरित्ता ते अणगारे पडिलाभेइ पडिलाभित्ता वंदइ, नमसइ वंदित्ता नमंसित्ता पडिविसज्जेइ। संस्कृत छाया- यदि खलु भदन्त ! उत्क्षेपक: अष्टमस्य । एवं खलु जम्बू ! तस्मिन्काले तस्मिन्समये द्वारावत्यां नगर्यां यथा प्रथमे, यावन्नर्हनरिष्टनेमिः स्वामी समवसृतः। तस्मिन् काले तस्मिन् समये अर्हत: अरिष्टनेमे: षट् अन्तेवासिनः, षट् अनगारा: भ्रातर: सहोदरा: अभवन् । सदृशकाः, सदृक्त्वचः, सदृशवयस्काः, नीलोत्पलगवलगुलिका अलसीकुसुमप्रकाशाः श्रीवत्सांकितवक्षसः, कुसुमकुंडलभद्र
SR No.034358
Book TitleAntgada Dasanga Sutra
Original Sutra AuthorN/A
AuthorHastimalji Aacharya
PublisherSamyaggyan Pracharak Mandal
Publication Year
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy