SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ {168 [अंतगडदसासूत्र सोलसममज्झयणं-सोलहवाँ अध्ययन सूत्र 1 मूल- उक्खेवओ सोलसमस्स अज्झयणस्स। एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं वाणारसीए नयरीए, काममहावणे चेइए तत्थ णं वाणारसीए अलक्खे नामं राया होत्था। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरइ । परिसा णिग्गया। तए णं अलक्खे राया इमीसे कहाए लद्धढे समाणे हद्वतुट्ठ जहा कूणिए जाव पज्जुवासइ, धम्मकहा। तए णं से अलक्खे राया समणस्स भगवओ महावीरस्स अंतिए जहा उदायणे तहा णिक्खंते, नवरं जेटुं पुत्तं रज्जे अहिसिंचइ, एक्कारस अंगाई, बहुवासा परियाओ, जाव विपुले सिद्धे । एवं खलु जम्बू ! समणेणं जाव छट्टमस्स वग्गस्स अयमते पण्णत्ते ।।1।। संस्कृत छाया- उत्क्षेपक: षोडशस्य अध्ययनस्य। एवं खलु जम्बू ! तस्मिन् काले तस्मिन् समये वाराणस्यां नगर्यां काममहावनं चैत्यं तत्र खलु वाराणस्यां अलक्ष: नाम राजा अभवत् । तस्मिन् काले तस्मिन् समये श्रमण: भगवान् महावीर: यावत् विहरति । परिषद् निर्गता । ततः खलु अलक्षो राजा अस्याः कथायाः लब्धार्थ: सन् हृष्ट तुष्ट: यथा कूणिक: यावत् पर्युपासते। (भगवता अलक्षमुद्दिश्य) धर्मकथा कथिता। ततः खलु स: अलक्ष: राजा श्रमणस्य भगवत: महावीरस्य अंतिके यथा उदायन: तथा निष्क्रान्तः, विशेष: ज्येष्ठं पुत्रं राज्ये अभिषिंचति, एकादशांगानि अधीते बहुवर्षाणि पर्याय:, यावत् विपुले सिद्धः । एवं खलु जम्बू! श्रमणेन यावत् षष्ठस्य वर्गस्य अयमर्थः प्रज्ञप्तः ।। 1 ।। अन्वयार्थ-उक्खेवओ सोलसमस्स अज्झयणस्स। = सोलहवें अध्ययन का उत्क्षेपक, एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं = हे जम्बू ! उस काल उस समय में, वाणारसीए नयरीए = वाराणसी नगरी में, काममहावणे चेइए तत्थ णं = काम महावन नामक उद्यान था। उस, वाणारसीए अलक्खे नामं राया होत्था = वाराणसी में अलक्ष नामक राजा था। तेणं कालेणं तेणं समएणं = उस
SR No.034358
Book TitleAntgada Dasanga Sutra
Original Sutra AuthorN/A
AuthorHastimalji Aacharya
PublisherSamyaggyan Pracharak Mandal
Publication Year
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy