SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ षष्ठ वर्ग - तृतीय अध्ययन ] 139 } मूल- सव्वं असणं, पाणं, खाइम, साइमं, चउव्विहं पि आहारं पच्चक्खामि जावज्जीवाए। जइ णं एत्तो उवसग्गाओ मुच्चिस्सामि तो मे कप्पइ पारेत्तए, अह णं एत्तो उवसग्गाओ न मुच्चिस्सामि तओ मे तहा पच्चक्खाए चेव त्तिक? सागारं पडिमं पडिवज्जइ। तए णं से मोग्गरपाणिजक्खे तं पलसहस्सणिप्फण्णं अयोमयं मोग्गरं उल्लालेमाणे उल्लालेमाणे जेणेव सुदंसणे समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता नो चेव णं संचाइए सुदंसणं समणोवासयं तेयसा समभिपडित्तए। तए णं से मोग्गरपाणी-जक्खे सुदंसणं समणोवासयं सव्वओ समंताओ परिघोलेमाणे परिघोलेमाणे जाहे नो चेव णं संचाएइ सुदंसणं समणोवासयं तेयसा समभिपडित्तए। ताहे सुदंसणस्स समणोवासयस्स पुरओ सपक्खिं सपडिदिसिं ठिच्चा सुदंसणं समणोवासयं अणिमिसाए दिट्ठीए सुचिरं निरिक्खइ, निरिक्खित्ता अज्जुणयस्स मालागारस्स सरीरं विप्पजहाइ, विप्पज्जहित्ता तं पलसहस्सणिप्फण्णं अयोमयं मोग्गरं गहाय जामेव दिसं पाउब्भूए तामेव दिसं पडिगए ।।12।। संस्कृत छाया- सर्वम् अशनम् पानम्, खाद्यम्, स्वाद्यम्, चतुर्विधमपि आहारं प्रत्याख्यामि यावज्जीवम् । यदि खलु एतस्मादुपसर्गात् मोक्ष्यामि तदा मम कल्पते पारयितुम्, यदि च एतस्मादुपसर्गात् न मुक्तो भविष्यामि तदा मेत्था प्रत्याख्यातमेव (सर्वं पूर्वोक्तम्) इति कृत्वा साकारां प्रतिमा प्रतिपद्यते । ततः खलु स मुद्गरपाणि: यक्ष: तं पलसहस्रनिष्पन्नम् अयोमयं मुद्गरं उल्लालयन् उल्लालयन् यत्रैव सुदर्शन: श्रमणोपासकः तत्रैव उपागच्छति, उपागत्य न चैव खलु शक्नोति सुदर्शनं श्रमणोपासकं तेजसा समभिपतितुम् । ततः खलु सः मुद्गरपाणि: यक्षः सुदर्शनं श्रमणोपासकं सर्वतः समन्तात् परिघूर्णन् परिघूर्णन् यदा न चैव खलु शक्नोति सुदर्शनं श्रमणोपासकं तेजसा समभिपातयितुम् । तदा सुदर्शनस्य श्रमणोपासकस्य पुरत: सपक्षं सप्रतिदिक् स्थित्वा सुदर्शनं श्रमणोपासकम् अनिमिषया दृष्ट्या सुचिरं निरीक्षते, निरीक्ष्य, अर्जुनस्य मालाकारस्य शरीरं विप्रजहाति, विप्रजहाय तं
SR No.034358
Book TitleAntgada Dasanga Sutra
Original Sutra AuthorN/A
AuthorHastimalji Aacharya
PublisherSamyaggyan Pracharak Mandal
Publication Year
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy