SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ षष्ठ वर्ग तृतीय अध्ययन ] सूत्र 11 मूल संस्कृत छाया 137} तए णं से सुदंसणे समणोवासए मोग्गरपाणिं जक्खं एज्जमाणं पासइ, पासित्ता अभीए, अतत्थे, अणुव्विग्गे, अक्खुभिए, अचलिए, असंभंते, वत्थंतेणं भूमिं पमज्जइ, पमज्जित्ता करयल एवं वयासी - नमोत्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं । नमोत्थुणं समणस्स जाव संपाविउकामस्स । पुव्विं च णं मए भगवओ महावीरस्स अंतिए थूल पाणाइवाए पच्चक्खाए जावज्जीवाए 3 थूलए मुसावाए, थूलए अदिण्णादाणे सदारसंतोसे कए जावज्जीवाए, इच्छा परिमाणे कए जावज्जीवाए। तं इयाणिं पिणं तस्सेव अंतियं सव्वं पाणाइवायं पच्चक्खामि जावज्जीवाए, सव्वं मुसावायं सव्वं अदिण्णादाणं, सव्वं मेहुणं, सव्वं परिग्गहं पच्चक्खामि जावज्जीवाए, सव्वं कोहं जाव मिच्छादंसणसल्लं पच्चक्खामि जावज्जीवाए ।।11।। तत: खलु सः सुदर्शनः श्रमणोपासकः मुद्गरपाणिं यक्षम् आगच्छन्तम् पश्यति, दृष्ट्वा अभीत: अत्रस्त:, अनुद्विग्नः, अक्षुब्ध: अचलितः, असंभ्रान्तः, वस्त्रान्तेन भूमिं प्रमार्जयति, प्रमार्ज्य करतलपरिगृहीतः एवमवदत् नमोऽस्तु खलु अर्हद्भ्यो भगवद्भ्यो यावत् संप्राप्तेभ्यः । नमोऽस्तु खलु श्रमणाय यावत् संप्राप्तुकामाय । पूर्वं च खलु मया भगवत: महावीरस्य अन्तिके स्थूलक: प्राणातिपात: प्रत्याख्यातः यावज्जीवम्। (एवं) स्थूलक: मृषावाद: स्थूलकं अदत्तादानं (प्रत्याख्यातम्) स्वदारसन्तोष: कृत: यावज्जीवम् इच्छापरिमाण: कृत: यावज्जीवम् । तदिदानीमपि खलु तस्यैव अन्तिके सर्वं प्राणातिपातं प्रत्याख्यामि यावज्जीवम्, सर्वं मृषावादं सर्वमदत्तादानं, सर्वं मैथुनं सर्वं परिग्रहं प्रत्याख्यामि यावज्जीवं सर्वं क्रोधं यावत् मिथ्यादर्शनशल्यं प्रत्याख्यामि यावज्जीवम् ।।11।। अन्वायार्थ-तए णं से सुदंसणे समणोवासए = तब सुदर्शन श्रमणोपासक ने, मोग्गरपाणि जक्खं एज्जमाणं = मुद्गरपाणि यक्ष को आते हुए को, पासइ, पासित्ता अभीए, = देखा और देखकर वह डरा नहीं, अतत्थे, अणुव्विग्गे, अक्खुब्भिए, = त्रास, उद्वेग एवं क्षोभ रहित, अचलिए, असंभंते, वत्थंतेणं = अचल, भ्रान्त हुए बिना वस्त्र के छोर से, भूमिं पमज्जड़ = भूमि का प्रमार्जन किया, पमज्जित्ता
SR No.034358
Book TitleAntgada Dasanga Sutra
Original Sutra AuthorN/A
AuthorHastimalji Aacharya
PublisherSamyaggyan Pracharak Mandal
Publication Year
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy