SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ मूल षष्ठ वर्ग - तृतीय अध्ययन ] 135} तब सुदर्शन सेठ माता पिता से इस प्रकार बोला-“हे माता-पिता ! जब श्रमण भगवान महावीर यहाँ पधारे हैं, यहाँ समवसृत हुए हैं और बाहर उद्यान में विराजे हैं तो मैं उनको यहीं से वंदना-नमस्कार करूँ, यह कैसे हो सकता है ? इसलिए हे माता-पिता! आप मुझे आज्ञा दीजिये कि मैं वहीं जाकर श्रमण भगवान महावीर को वन्दना करूँ, नमस्कार करूँ, यावत् उनकी पर्युपासना करूँ।" सूत्र 10 तए णं तं सुदंसणं सेटिं अम्मापियरो जाहे नो संचायंति, बहूहिं आघवणाहिं 4 जाव परूवेत्तए । तए णं से अम्मापियरो ताहे अकामया चेव सुदंसणं सेटिं एवं वयासी-"अहासुहं देवाणुप्पिया!" तए णं से सुदंसणे सेट्ठि अम्मापिइहिं अब्भणुण्णाए समाणे ण्हाए सुद्धप्पावेसाई जाव सरीरे, सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता, पायविहारचारेणं रायगिह नयरं मज्झं मज्झेणं णिग्गच्छइ, णिग्गच्छित्ता मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणं जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए। तए णं से मोग्गरपाणिजक्खे सुदंसणं समणोवासयं अदूरसामंतेणं वीईवयमाणं पासइ, पासित्ता आसुरत्तेतं पलसहस्सणिप्फण्णं अयोमयं मोग्गरं उल्लालेमाणे उल्लालेमाणे जेणेव सुदंसणे समणोवासए तेणेव पहारेत्थ गमणाए ।।10। संस्कृत छाया- ततः खलु तं सुदर्शनं श्रेष्ठिनम् अम्बापितरौ यदा न शक्नुत: बहुभि: आख्यायनाभिः यावत् प्ररूपयितुम् । ततः खलु तौ अम्बापितरौ तदा अकामे-चैव सुदर्शनं श्रेष्ठिनमेवमवदताम्-“यथासुखं देवानुप्रियः!'' ततः खलु सः सुदर्शन: श्रेष्ठी अम्बापितृभ्याम् अभ्यनुज्ञातः सन् स्नात: शुद्धप्रावेश्यानि यावत् शरीर:, स्वकात् गृहात् प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य पादविहारचारेण राजगृहस्य नगरस्य मध्यं मध्येन निर्गच्छति निर्गत्य मुद्गरपाणे: यक्षस्य यक्षायतनस्य अदूरसामन्तेन यत्रैव गुणशिलकं चैत्यं यत्रैव श्रमण: भगवान् महावीरः तत्रैव प्राधारयत् गमनाय । ततः खलु स मुद्गरपाणियक्ष: सुदर्शनम् श्रमणोपासकम् अदूरसामन्तेन व्यतिव्रजन्तं
SR No.034358
Book TitleAntgada Dasanga Sutra
Original Sutra AuthorN/A
AuthorHastimalji Aacharya
PublisherSamyaggyan Pracharak Mandal
Publication Year
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy