________________
चतुर्थ वर्ग - प्रथम अध्ययन ]
87} भावार्थ-श्री सुधर्मा-“हे जम्बू ! श्रमण यावत् मुक्ति प्राप्त प्रभु ने अन्तकृद्दशा के चौथे वर्ग में दस अध्ययन कहे हैं जो इस प्रकार हैंमूल- जालि, मयालि, उवयालि, पुरिससेणे य वारिसेणे य।
पज्जुण्ण संब अणिरुद्धे, सच्चणेमी य दढणेमी।।1।। संस्कृत छाया- जालिमयालिरुवयालिः, पुरुषसेनश्च वारिसेनश्च ।
___ प्रद्युम्न: साम्बोऽनिरुद्धः सत्यनेमिश्च दृढनेमिः ।।1।। अन्वायार्थ-जालि मयालि उवयालि = 1. जालि, 2. मयालि, 3. उवयालि, पुरिससेणे य वारिसेणे य । = 4. पुरुषसेन और 5. वारिसेन । पज्जुण्ण संब अणिरुद्ध = 6. प्रद्युम्न, 7. साम्ब, 8. अनिरुद्ध, सच्चणेमी य दढणेमी = 9. सत्यनेमि और 10. दृढनेमि ।।1।।
भावार्थ-1. जालि कुमार, 2. मयालि कुमार, 3. उवयालि कुमार, 4. पुरुषसेन कुमार, 5. वारिसेन कुमार, 6. प्रद्युम्न कुमार, 7. शाम्ब कुमार, 8. अनिरुद्ध कुमार, 9. सत्यनेमि कुमार, 10. दृढ़नेमि कुमार ।।1।। सूत्र 2 मूल- जइणं भंते ! समणेणंजाव संपत्तेणं चउत्थस्स वग्गस्स दस अज्झयणा
पण्णत्ता। पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अढे पण्णत्ते ? एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं बारवई नामं नयरी होत्था, जहा पढमे। कण्हे वासुदेवे आहेवच्चं जाव
विहरइ ।।2।। संस्कृत छाया- यदि भदन्त ! श्रमणेन यावत् संप्राप्तेन चतुर्थस्य वर्गस्य दश अध्ययनानि प्रज्ञप्तानि ।
प्रथमस्य खलु भदन्त ! अध्ययनस्य श्रमणेन यावत् संप्राप्तेन कः अर्थः प्रज्ञप्तः ? एवं खलु जम्बू! तस्मिन् काले तस्मिन् समये द्वारावती नाम नगरी अभवत्, यथा
प्रथमे । कृष्ण: वासुदेव: आधिपत्यं यावत् विहरति ।।2।। अन्वायार्थ-जडणं भंते ! = हे भगवन् ! यदि, समणेणं जाव संपत्तेणं = श्रमण यावत् मुक्ति प्राप्त प्रभु ने, चउत्थस्स वग्गस्स दस अज्झयणा पण्णत्ता । = चतुर्थ वर्ग के दस अध्ययन कहे हैं। पढमस्स णं भंते ! = तो हे भगवन् ! प्रथम, अज्झयणस्स समणेणं = अध्ययन का श्रमण यावत्, जाव संपत्तेणं के अटे पण्णत्ते ? = मुक्ति प्राप्त प्रभु ने क्या अर्थ कहा है ? एवं खलु जम्बू ! = इस प्रकार हे जम्बू!, तेणं कालेणं तेणं समएणं = उस काल उस समय में, बारवई नाम नयरी होत्था = द्वारिका नाम