SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३५० साताकिकरक्षायाम manelewanemanemamaguaranamamanna सटीकतार्किकरक्षायाम अनुपयुक्ताभिधाननार्थान्तरत्वप्रसङ्गात् । प्राढिप्रकटनाय सर्वानुभाषणनियमे तदकरणमेव निग्रहहेतुर्भवति । न च तेनैव वादिवाक्येनानुभाषणीयमिति नियमः । वाक्यान्तरेणानुभाषणे ऽपि तत्प्रयोजनसिद्धेः तत्प्रसिद्धपदैरेवानुवादनानुभाषणमित्यननुभाषणाभासं दर्शयदिराचार्यैरव वादिप्रसिद्धपदैरप्यनुমাক্কীনা মিলান অৰিা ৰিभिहितस्याप्रत्युच्चारणमननुभाषणमिति सूत्रं सुगममेवेति ॥ १३ ॥ ज्ञाते ऽपि वादिवाक्याथै प्रानिस्तत्र चेत् परः। स्वाज्ञानमुद्भावयति तदाज्ञानेन निग्रहः ॥१४॥ वादिना त्रिरक्त प्राधिकैातार्थ सत्यपि वादिवाको प्रतिवादी स्वाज्ञानमाविष्करोति न जायते मयति तदा तस्याज्ञानं नाम निग्रहस्थानं भवति । अन्नानानाविष्करणे त्वननुभाषणमेव निश्चितत्वादुडाव्यम् । अजातं चाजानमिति सूत्र चकारः परिषद्विज्ञानं वादित्रिरभिधानं च समुच्चिनोति। अविज्ञातं वादिवाक्यं येन तस्याज्ञानमिति । अथवा भावे तोत्पत्तिरङ्गीकार्या यस्य वादिवाक्याथै अचानं तस्याज्ञानमित्यर्थः ॥ १४ ॥ पूर्वेण सम्बन्धः । तत्प्रसिद्ध पदैः वादिवाक्यव्यतिरिक्तपदैः।अननुभाषणाभासं निरनुयोज्यानुयोगविशेषम्॥१३॥ वादिवाक्यमर्थप्रतिपत्तये विशेषः । भावे तात्पत्तिविशेष्यवाचकस्य शब्दस्य विशेषण धर्मपरत्वम् ॥ १४ ॥
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy