SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ निग्रहस्थाननिरूपणम् । २४ PARA অনুযানুগন্ধনাঅনাথালা খালুট च दूषणोपादानाद्विप्रतिपत्तेः । एकदेशानुवादे च নয়া যুদ্ধার্থী নু অত্যাকুন্সিনাল। ল লিন্ত গুহা হইন্ধিলাখালক্ষান্ধিনেল আলগ্নিীঘিনালানিশানা হত্যা । - লাঙ্গালুৰা সি ক্স কূন স্কুল ব্যালানকন্যা কম্মি হাসানুল যাইतया दृष्यविशेषनिश्चयः । असिद्धत्वादिना सर्वस्यापि दृष्यत्वात् । योग्यमेवायं ब्रवीतीत्यनिश्चयाच्च । দুলাগলঝালুকাযীয ল ন ম আমি दानस्य वादिवाक्ये दृष्यमात्रानुवादस्य । असाधनोपादानार्थ दृष्यप्रतिक्षेपासमर्थदूषणापादानरूपविप्रतिपत्तरित्यर्थः । व्यधिकरणत्वेन वादिसाधनदूषणबुड्या तयतिरिक्तमनूद्य दूषणवचनादित्यर्थः । तथेत्यविशिप्रतिपत्तिमुपपादयति । गुणत्वेनेति । गुणत्वे सत्यैन्द्रियकत्वादियुक्तयेत्यर्थः । सन्देहानतिक्रमेण प्रकृतेषु मध्ये अस्यायं दोषो। नान्यस्येति निर्णायकाभावेन । न च दूषणस्वरूपति । विप्रतिपन्नमुपलब्धिमत्कारणमित्यन्त्रविप्रतिपचस्यानेकत्वे ऽपि यथा साध्यविशेषोपादानेन तद्विशेषसिद्धिरेवं दूषणस्वरूपविशेषसामाद् दृष्यविशेषसिद्धिरिति न वाच्यं दृषणस्य साध्यवदन्यताश्रयावृत्तित्वाभावादित्यर्थः । योग्यमेवेति । दृषणयोग्यं प्रत्ययं प्रतिवादी दूषणं ब्रते नान्यं प्रतीति वादिना निश्चयाभावाच न विशेषनिश्चय' इति numanforumomenemamummentmentionarm a dartmamrounmara t masnamanceTamarmasmmmroMIRAMAIR A TRA ४६६
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy