SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ wamamalinmumtamnion ce o ma सटीकतार्किकरक्षायाम् तृतीयः परिच्छेदः । Maanasammaanm अथ निग्रहस्थानम् । तत्र सूत्रम् । अप्रतिपत्तिলিননি লিয়াল লিনি । মল মাদাস্বাৰালানিনি। নাই মি লিখলविप्रतिपत्तिः । अन्यथाप्रतीतिरिति यावत् । तयाश्च प्रत्येक समुच्चये चाव्यापकत्वात् क्वचिदप्रतिपत्तिः জম্মিল্লিক্সানিলিখিনি লজ্জাযী লুনাজাখাभावेनालक्षणत्वादुभयानुगततत्त्वाप्रतिपतिस्ताभ्यां लक्ष्यते। सा च परबुद्धेर प्रत्यक्षत्वात् स्वरूपता न निग्रहस्थानं भवतीति स्वज्ञापकं न लक्षयति । ततश्च तत्त्वाप्रतिपत्तिलिङ्ग निग्रहस्थानमित्युक्तं भवति । पनमाasuaamanand ज animasomavenomenam कृता जातिपरिच्छेद्व्याख्या लघुतरा मया । क्रियते निग्रहस्थानपरिच्छेदत्य साधुना॥ तयोश्चेति । अप्रतिपत्तिर्निग्रहस्थानलक्षणं चेद् विप्रतिपत्तिन स्यादेषा चेदितरा न स्यात् उभयं चेदेकैका न स्यात् विषयभेदेनोभयं चेदनुवृत्तलक्षणं नास्ति अत उभयगततत्त्वाप्रतिपत्तिस्ताभ्यां लक्ष्यते । सा चात्मगता पराप्रत्यक्षेति तया तज्ज्ञापक लक्ष्यते ततो लक्षितलक्षणन्याये Ramnna unwantwmamma NaaraamaruwaoLIMARRIRRORIANDERMINATINDOREMuwineHMARHomemand १०७
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy