SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ kamsutronommomsansaATHAmar m msmeennonenepannamitenipawnsunicmmunonstopwontainersnenwinninema ३१० जानिरूपणम् । वस्यति । वादे तु तृतीयकक्षायां वादिनारनुयोज्यानुयोगमुद्राव्य सदुत्तरेण कथा प्रवर्तनीया। तदनुवावने चतुर्थी स्वदोषोद्धावनम् । पञ्चम्यामपि तथा । अप्रतिभा प्रतीत्यर्थ षष्ठस्यावकाशः । परस्परं स्वयं লুরাল লি জুমাহ্ম সমূনা জালাল इति सङ्कपः ॥ ३३ ॥ ३४ ॥ ॥ इति श्रीवरदराजविरचिते ताकिंकरक्षाव्याख्याने सारसंग्रहे द्वितीयः परिच्छेदः॥ वादिप्रश्ने वा पच्चपक्षिकया पर्यवस्यति तत ऊर्व न सानुवर्तत इत्यर्थः । निरनुयोज्यानुयोगं प्रतिवादिन इति शेषः । स्वदोषोद्भावनं प्रतिवादिना कर्तव्यमिति शेषः। पञ्चम्यामपि तथा । वादिना स्वदोषोद्भावनं कर्तव्यमित्यर्थः । परस्परं स्वयं चेत्यभिधानेन वीतरागत्वाद् वादे न जयपराजयप्रश्नावकाश इति गम्यते ॥ ३३ ॥ ३४ ॥ ७ ॥ इति तार्किकरक्षायां ज्ञानपूर्णमुखोद्गता। चतुर्विशतिजातीनां सम्पूर्णा लघुदीपिका ॥ mamminen
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy