SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ DomaamansamananSAIGNENINDIAHINDImaumaunauanturmamunderarmsranamasungamRRIDONDURINAGARIMADIMANDIDAIRNOUPumansamaawarallsnes सटीकताकिरक्षायाम नैव नास्तीत्युच्येत । तानुपलब्धत्वादिति हेतुस्तन्नाলালিঙ্ক: ক লাহিন ল অফকিনি । হ'লফআখি মিথিল কয়নিফ। লুফা ললিথা - লালায়ি সমান। হত্যার দা িাঅঃ শ্রম্মনন মূল্টা হালি মালু না বিশ্ব স্ব सन्दिग्धः कथं विषय सन्दिग्धं कुर्यात्। प्रवृत्तौ तु घटाনুি স্বষ্টি ল অনিনি শ্রাবলশ্রাফাল না খিলাল ফি সুস্বাক্সানি। भ्रमः स्वस्मिंस्ताद्रप्येण वृत्ता स्वयमेव वान्तः कथं विषयं भ्रान्तं कुर्यात् । अन्यथा स्वव्याघातः । इयं संशयपरीक्षायां सूत्रकारैरुदाहता विप्रतिपत्ता च संप्रतिपत्तेः, লম্বাললি চালাঅনাহাত্রা নি। यति । अनुपलब्धोपीति । अनुपलम्भात्मकत्वात् अनुपलब्धेरिति सूत्रकारवचनादनुपलब्धावपि भवत्येवानुपलब्धिाः ततस्तद्विषयः शब्दानुपलब्धः ततः शब्दो हेतुरिति भावः । तत्पक्षे दोषान्तरमाह। तानुपलब्धत्वादिति । तत्र अनुपलब्धत्वेऽपि सत्यामनुपलब्धौ । एवमन्यनापीति । साध्यार्थज्ञानेच्छायां सत्यां तन्निवृत्तये खल्वनुमानप्रसङ्ग सा चेच्छा स्वात्मनि ताप्येण वर्तते वा न वा उभयथापीच्छा न स्यात् अतस्तन्निवर्तकप्रयोगा व्यर्थ इत्यादिकमूहनीयमित्यर्थः । पूर्वमनुमानमवलम्ब्याख्या जाते. प्रवृत्तिरुक्ता इदानीमनुमेयमवलम्ब्य प्रवृत्तिमाह । अनुमानविषयावलम्बनेनापीति । अन्यथा ताद्रप्येणावृत्त । विप्रतिपत्तो चेति । विप्रतिपत्तिः संशयकारणमिति न वक्तव्य विप्रति
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy