SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ सटीकतार्किकरक्षायाम m amapuerman Menimamminine URHANPee मुख्यः । यथा गवादिशब्दानां गात्वादिजातिकोडीकृता व्यक्तिः । नौपचारिकस्तु मुख्यार्थद्वारा प्रतीयमानः । उपचारश्च द्विविधः गाणलक्षणाभेदात् । तत्र লা। লাল গালি গ্রীন মূলিঃ। গ্রা আক্কাথ : নিন অঙ্গ ধাক্কায় নम्बन्धिनि तीरे वृत्तिः गाणी तु मुख्यार्थवर्तिगुणसामान्ययोगिन्यान्तर वृत्तिः । यथा सिंहा देवदत्त इत्यत्र सिंहवर्तिशायर्यादिगुणसामान्ययोगिनि देवदत्त सिंहशब्दस्य वृत्तिः । यथाहुः । মিআনিলানমনীনিকাঘৰীন। लक्ष्यमाणगुणैागावृत्तेरिष्टा तु गौणता ॥ इति) । न्यव्यवधानेनेत्यर्थः । जातिकोडीकृता व्यक्तिरिति । न तु मीमांसकवजातिरेवेत्यर्थः । मुख्यार्थद्वारेति । मुख्याथैनैव द्वारा उपायेनेत्यर्थः । तेन हि स्वशब्दाभिहितेनाप्यनुपपन्नत्वात् स्वसम्बन्धी स्वगुणयोगी वार्थः प्रत्याययते स शब्दस्य औपचारिकोऽर्थः । स्फुटमन्यत् । अन्न लक्षणागैष्ण्योभहसम्मतिमाह । अभिधेयेत्यादि। मुख्याानुपपत्ता तत्सम्बन्धाान्तरप्रतीतिर्लक्षणा। लक्ष्यमाणेति । जातिरेव शब्दार्थः तदाक्षेप्या व्यक्तिरिति मीमांसकाः । तत्क्रोडीकृताव्यत्तिः शब्दार्थ इति नैयायिकाः । उभयथापि लक्ष्यमाणतत्तदूगुणयोगिन्यथान्तरे मापO (१) रिष्यति गौणति-पा. C पुः । Pawan R IRAMAIRememusamnewITEmain E m mutnananesan ૧૦૬
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy