SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ M EDDINOREDMIte mucompanMRPANuwAMuowwwAMOMICRMAeIwaryanneKINNRNIMAHARAJAmateputenatandance २४१ useDESISTATIONORMAnarkarma282 emainonaw ar छर्लानरूपणम् । अन्तरविषयामभिधामभिप्रेत्य प्रयुक्तस्य शভয়াললিনা হায়মিঅাখি অাত্মাৰাত্র জানামি লিখা ন্যাকুমা। বিশ্বকালনৰিঅন আ ত্ম ক্লাসিকানিমূলাৰাত্রে মক্লিখ : গ্রাজু নাজ্জালজলা প্রশ্ন तद्वाक्छल मिति । तदुतम् । अविशेषाभिहिते ऽर्थ वत्तुरभिप्रायादान्तरकल्पना वाक्छलमिति । त m iaamanandescenariom naenmentinene insaninimitensions नन्वभिधावपरीत्यमापचारिकत्वं तच वाकछले न सम्भवतीत्याशयाभिधान्तराश्रयणमिति व्याचथे। अर्थान्तरेति । ननु अनेकार्थस्यापि शब्दस्य वृत्तियायोगात् एकैवाभिधेति केयभिधान्तरवाचा युक्तिरित्याशय सत्यमभिधेय भेदाभेद्व्यपदेश इत्याशयेन वास्तवमर्थमाह । अभिधेयान्तरेति । अथवा अस्त्वभिधाभेदः तथापि लक्षणे कल्पितार्थस्य बाधनामित्ययुक्तम् अभिधावपरीत्यपदेनेत्यभिधोपादानसामा विपरीताभिधादूषणस्यैव लक्षणत्वावगतेरभिधेयार्थदूषणायोगादित्याशय तत्राप्यभिधेयपरत्वमेव विवक्षितम् तत्परिहारेण केवलाभिधादूषणस्य दुष्करत्वादित्याशयेन तात्पयार्थमाह । अभिधेयान्तरमिति। वाच्यान्तरकल्पनेति । वाच्यान्तरे प्रयुक्तस्येति शेषः । कल्पना कल्पयित्वा तनिषेध(२) इत्यर्थः । अविशेषति । अर्थदये ऽप्यैकरूप्यमविशेषः तेनाभिहिते ऽर्थे प्रयुक्त (৭) স্নখিলীলামিঘমলৰ নিৰ্মাননানি ১ানঃ (২) নমুল আলম। P R ETREAMINSOMNATHURATIruwwwwwwwwwwwamremaamwamm १०३
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy