SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ teaANDRAwranamamunarwaseeratianRIDEOHEEtianemanmadhanamthirteeraemo n MATION wwwmomsomeowner । २४० ne purpardewonloraryaramdasesamakadamom o nawarentraccourtambANIKEnaxmome e mmaNDaummmmmmandutouROMCHODAamaase u सटीकतार्किकरक्षायाम किञ्चिदर्थ )मभिप्रेत्य प्रयुक्त वचने पुनः । अनिष्टमर्थमाराप्य तनिषेधश्छल मतम् ॥ ६४ ॥ अन्तरविवक्षया वाक्यप्रयोगे वन्तुरनभिप्रेतमेवार्थ तदर्थत्वेनाध्याराय्यारोपितार्थदूषणं छलम् । अर्थश्चाभिधेय नौपचारिकस्तात्पर्यविषयच विवक्षित इति तेन छलत्रयसंग्रह इति(२) । तदुक्तम् । वचनविघाताऽर्थविकल्पोपपन्त्या छलमिति । वाक्यस्य विविधकल्पना नानात्वकल्पानोपपत्तिकारणतया वचनविघातः छलमित्यर्थः ॥ ४ ॥ | জ্বললি অৰিলষ্ট। নস্ত্র মা আমূলাক্তিभेदात् । तदुतम् । तत्रिविधं वापछले सामान्यच्छलमुपचारच्छलं चेति । तत् तु त्रेधा वाक्छलादिभेदतस्तत्र वाक्छलम् । अभिधावपरीत्येन कल्पितार्थस्य वाधनम् ॥५॥ किञ्चिदन्यमेव । अनिश्मनभिप्रेतम् । तनिषेध आरोपितार्थनिषेधः । तदेतत्सर्व व्यनक्ति । अर्थान्तरेत्यादि। नन्वर्थशब्दस्याभिधेयवचनत्वादिदं लक्षणमनभिधेयाथै पाकछलादन्यत्राव्याप्तमित्याशझ्याह । अर्थश्चेति । मुख्यामुख्यसाधारणाऽयमर्थशब्द इत्यदोष इत्यर्थः । अर्थविकल्पोपपत्त्या अर्थान्तरकल्पनयेत्यर्थः ॥ ९४ ॥ (१) कमप्यर्थ-पा. B . . (२) इति सर्वसङ्ग्रह सिद्धिरिति-प्रा. B पुः । HomemumtaranRIDAINIAns PR APRAPmpe Aay MAO iwandaainaupaneewpatomusicians sen YARIO p enmanorapannamonumansomwareneswaruRODIOmansumeewanworminemananewINTERNATAMIRMANNERMATHAMAREDMIN sournamenormomeaanomics
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy